पृष्ठम्:मृच्छकटिकम्.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मृच्छकटिकस्थपद्यानुक्रमः

         अङ्क: श्लोकः
    अ                                     अङ्कः श्लोकः

अमी हि वृक्षाः फलपुष्प-8 7 असेनबिभ्रत्करवीरमालां 10 21 . अमूर्हि भित्त्वा जलदान्तराणि ५ 44 अग्राह्या मूर्धजेष्वेताः 8 21 अमौक्तिकमसौवर्ण 10 18 अङ्गारकविरुद्धस्य 9 33 अम्हेहिं चंडं अहि 1 28 अत्थं शदं देमि शुवण्णअं 8 40 अयं हि पातकी विप्रो...9 39 अद्धं कलेवलं पडिवुत्तं... १० 35 अवं च सुरतज्वालः 4 11

अद्याप्यस्य तथैव केश...8 5 अयं तव शरीरस्य 4 7 अयमेवंविधे काले 9 31 अनया हि समालब्धं 3 15

अंधआले पलाअंती 1 39 अयं पटः सूत्रदरिद्रतां... २ 10 अन्धस्य दृष्टिरिव 1 49 अये शस्त्रं मया प्राप्तं 6 24 अन्यं मनुष्यं हृदयेन 4 16 अलं चतुःशालमिमं प्रवेश्य ३ 7 अन्यस्यामपि जातौ मा...8 43 अवणेध वालअजणं २ 18 अवनतशिरसः प्रयाम...8 15 १५ अन्यासु भित्तिषु मया... ३ १४ अपण्डितास्ते पुरुषामता मे ४ 12 अवन्तिपुर्यां द्विजसार्थवाहो 1 6


अपतितमपि तावत्सेव...8 ४२ अवहरइ कोवि तुरिअं... ६ 11 अपद्मा श्रीरेषा प्रहरण. 5 12 अविज्ञातावसक्तेन 1 54 अपश्यतोऽद्य तां कान्तां 7 9 अशरणशरणप्रमोद-8 4 अपापानां कुले जाते 9 37 अशी शुतिक्खे वलिदे... १ 30

अप्येष नाम परिभूत-... ८ 26 असौ हि दत्त्वा तिमिराव- ३ 6 अप्रीतिर्भवतु विमुच्यतां 8 41 अस्सत्समक्षं हि वसन्तसेना ८ 30

अभुदये अवशाणे 10 19

अभअं देउ हरो 6 27 आअच्छध बीसस्था 6 6 अभ्युक्षितोऽसि सलिलै ९ १९ आअट्टिदे शलोशं 10 36 अमी हि दृष्ट्वा मदुपेतमेत १० ६ आकर्षन्तु सुवध्वैनं 10 53 अमी हि वस्नान्तनिरुद्ध- १० १६। आत्मभाग्यक्षद्रव्यः ३ 27