पृष्ठम्:मृच्छकटिकम्.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
मृच्छकटिके

 चारुदत्तः—प्रिये ! त्वं किल मया हतेति-

पूर्वानुबद्धवैरेण शत्रुणा प्रभ1विष्णुना ।
नरके पतता तेन मनागस्मि निपातितः ॥ ४४ ॥

 वसन्तसेना---(कर्णौ पिधाय ) संत पावं; तेण म्हि असालेण वावादिदा । [ शान्तं पापम् तेनास्मि राजश्यालेन ब्यापादिता । ]

 चारुदत्तः----( भिक्षंु दृष्ट्वा ) अयमपि कः १ ।।

 वसन्तसेना--तेण अणज्जेण वावादिदा; एदिणा अज्जेण जीवाविदम्हि । [ तेनानार्येण व्यापादिता; एतेनार्येण जीवं प्रापितासि ।]

 चारुदत्तः---कस्त्वमकारणबन्धुः ।।

 भिक्षुः–ण पञ्चभिजाणादि में अज्जो ? । अहं शे अज्जश्श चलणशंवाहर्चितए शंवाहके णाम | जूदिअलेहिं गहिदे एदाए उवाशिकाए अज्जश्शं केलके त्ति अलंकालपणणिक्कीदे म्हि । तेण अ जूदणिव्वेदेण शक्कशमणके शंवुत्ते म्हि । एशा वि अज्जा पवहणविपज्जाशेण पुप्फक- लंडकजिण्णुज्जाणं गदा । तेण अ अणज्जेण ण मं बहु मण्णेशि त्ति बाहुपाशबलक्कालेण मालिदा मए दिट्टा । [न प्रत्यभिजानाति मामार्यः ? । अहं स आर्यस्य चरणसंवाहचिन्तया संवाहको नाम द्यूतकरैर्गृहीत एतयोपासिकयार्यस्यात्मीय इत्यलंकारपणनिष्क्रीतोऽस्मि । तेन च धूतनिर्वेदेन शा2क्यश्रमणकः संवृत्तोऽस्मि । एषाप्यार्या प्रवहणविपर्यासेन पुष्पकरण्डकजीर्णोद्यानं गता । तेन चानार्येण न मां बहु मन्यस इति बाहुपाशबलात्कारेण मारिता मया दृष्टा ।]

(नेपथ्ये कलकलः

}


॥ ४२ ॥ रक्तमिति । वरस्य जामातुरिव ॥ ४३ ॥ पूर्वेति ॥ ४४ ॥ टिप्प०-- राजश्यात्वेनात्र शकारस्य सर्वसामर्थ्यवत्त्वे हेतुगर्भमिदं विशेषणम् ।

2 बौद्धभिक्षुरिति भावः ।