पृष्ठम्:मृच्छकटिकम्.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
दशमोऽङ्कः

  ( चारुदतः 'प्रभवति-' [१०॥३४] इत्यादि पुनः पठति )

 भिक्षुर्वसन्तसेना च–{ दृष्ट्वा ) अज्जा ! मा दाव मा दाव । अज्जा ! एसा अहं मंदभाइणी, जाए कारणादो एसो वावादीअदि । [ आयः ! मा तावन्मा तावत् । आर्याः ! एषाहं मन्दागिनी यस्याः कार- मादेष ब्यापाद्यते ।।

 चाण्डालः-( दृष्ट्वा)

उण तुलिदं पशा अंशपडंतेण चिउलभालेण ।
मा मेत्ति वाहलंती उटठिदह्रत्था इदो एदि ॥ ३७॥

[का पुनस्त्वरितमेषांसपतता चिकुरभारेण ।
मा मेति ब्याहरन्त्युत्थितहस्तेत एति ॥]

 वसन्तसेना–अज्जचारुदत्त ! किं णेदं ? । [ आर्यचारुदत्त ! किं, न्विदम् १ ।]( इत्युरसि पतति )

 भिक्षुः--अज्जचालुदत्त 1 किं खेदं ?। [ आर्यचारुदत्त ! किं न्विवम् ? । ] ( इति पादयोः पतति )

 चाण्डाल— सभयमुपसृत्य ) कधं वशंतशेणा ।। णं खु अम्हेहिं शाहु ण बावादिदे । [ कथं वसन्तसेना ? । ननु खल्वस्माभिः साधुर्न व्यापादितः ।।

 भिक्षु---( उत्थाय ) अले, जीवदि चालूदते । [अरे, जीवति चारुदत्तः ।]

 चाण्डाल--जीवदि वश्शशदं । [ जीवति वर्षशतम् ।

 वसन्तसेना--( सहर्षम् ) पञ्चुज्जीविदम्हि । [ प्रत्युजीवितास्मि ।]


का उणेति । गाथा । का पुनस्त्वरितमंसे पतता चिकुरभारेण । मा मेति व्याहरन्त्युत्थितहस्तेत एति ॥ ‘उच्छिअअ ( ह ) त्था' इति पाठे उच्छूितह- पाठा०-- तुलिदं का उण एशा अंश. --- --