पृष्ठम्:मृच्छकटिकम्.pdf/२७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्
१९
प्रथमोऽङ्कः

 विटः—वसन्तसेने! तिष्ठ तिष्ठ,

किं यासि बालकदलीव विकम्पमाना
रक्तांशुकं पवनलोलदशं वहन्ती।
रक्तोत्पलप्रकरकुड्मलमुत्सृजन्ती
टङ्कैर्मनःशिलगुहेव विदार्यमाणा॥ २०

 शकारः—च्यिश्ट वशंतशेणिए! च्यिश्ट,

मम मअणमणंगं मम्मथं वड्ढअंती
णिशि अ शअणके मे णिद्दअं आक्खिवंती।
पशलशि भअभीदा पक्खलंती खलंती
मम वशमणुजादा लावणश्शेव कुंती॥ 21

[तिष्ठ वसन्तसेने! तिष्ठ,—

मम मदनमनङ्गं मन्मथं वर्धयन्ती
निशि च शयनके मम निद्रामाक्षिपन्ती।
प्रसरसि भयभीता प्रस्खलन्ती स्खलन्ती
मम वशमनुयाता रावणस्येव कुन्ती॥]


{{‘गतमृतकृतानां डः' इति डः॥१९॥ किं यासीति। ‘टङ्कः पाषाणदारणः इत्यमरः। विदारणक्षणे हि निर्मला दीप्तिः प्रसरतीति। कुड्मलं कलिका। मनःशिलगुहेति । महाभारते ‘मनःशिल'शब्दोऽपि दृश्यत इति तथा प्रयुक्तः। 'मनःशिला तु कुनदी' इत्यमरः॥२०॥ मम मअणेत्यादि। मालिनीच्छन्दसा श्लोकः। मम मदनमनङ्गं मन्मथं वर्धयन्ती निशि च शयनके मम निद्रामाक्षिपन्ती। प्रसरसि प्रगच्छसि। “प्रखरसि दात्यूहवद्विरौषि' इति केचित्। भयभीता प्रस्खलन्ती स्खलन्ती मम वशमनुयाता रावणस्येव कुन्ती। भयभीतेति। 'भय'शब्दोऽयमपार्थकः। ‘मदनमनङ्गम्' इत्यादि पुनरुक्तम्। 'रावणस्येव कुन्ती” इति हृतोपमम्। तथा चोकम्-‘आगमलिङ्गविहीनं देशकलान्यायविपरीतम्।}}