पृष्ठम्:मृच्छकटिकम्.pdf/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४5
पञ्चमोऽङ्कः

अपि च,-

यद्वदहल्याहेतोर्मृषा वदसि शक्र ! गौतमोऽस्मीति ।
तद्वन्ममापि दुःखं निरपेक्ष ! निवार्यतां जलदः ॥ ३० ॥

अपि च,-

गर्ज वा वर्ष वा शक्र ! मुञ्च वा शतशोऽशनिम् ।
न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ॥ ३१ ॥
यदि गर्जति वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषाः ।
अयि ! विद्युत्प्रमदानां त्वमपि च दुःखं न जानासि ॥ ३२॥

 विटः-भवति । अलमलमुपालम्भेन । उपकारिणी तवेयम्,----

ऐरावतोरसि चलेच सुवर्णरज्जुः
शैलस्य मूर्ध्नि निहितेव सिता पताका ।
आखण्डलस्य भवनोदरदीपिकेय-
माख्याति ते प्रियतमस्य हि संनिवेशम् ॥ ३३ ॥

 वसन्तसेना-भाव ! एवं ते ज्जेव एदं गेहं । [भाव । एवं तदेवैतद्गेहम् ।।]

 विटः--सकलकलाभिज्ञाया न किंचिदिह तवोपदेष्टव्यमस्ति । तथापि स्नेहः प्रलापयति । अत्र प्रविश्य कोपोऽयन्तं न कर्तव्यः । यदि कुप्यसि नास्ति रतिः, कोपेन विनाऽथवा कुतः कामः १।। कुप्य च कोपय च त्वं प्रसीद च त्वं प्रसादय च कान्तम् ॥ ३४ ॥


प्रियेण काङ्क्षितायाः ॥ २९ ॥ यद्वदिति । हे शक्र  ! यथा अहल्याया अप्राप्ति दुःखेन गौतमोऽस्मीत्यसत्यं ब्रूषे, हे निरपेक्ष परपीडनभिज्ञ ! तद्वन्ममापि दुःखं जानीहीत्यर्थात् । ततः किं कर्तुमुचितमित्याह-निवार्यतामिति । प्रियभवन- गमनं प्रति विरोधकत्वादित्याशयः ॥ ३० ॥ गर्जेति ॥ ३१॥ यदिति ॥ ३२ ॥ पाठा०-१ निरपेक्ष्य.


टिप्प -1 अस्य याथार्थ्यकृते इन्द्रागच्छेति गौरावस्कन्दिन्नहल्यायै जारेति-', 'एष एवेन्द्रो एष तपति’ ( श. ब्रा. ३.३) इत्यादिशतपथब्राह्मणवचोविमर्शनमर्हति ।

मृ १०