पृष्ठम्:मृच्छकटिकम्.pdf/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३५
पञ्चमोऽङ्कः

–अद्य प्रदोषे मयात्रागन्तव्यम्' इति । तत्तर्कयामि रत्नावल्या अपरितुष्टाऽपरं याचितुमागमिष्यतीति ।]

 चारुदत्तः--वयस्य । आगच्छतु, परितुष्टा यास्यति ।

 चेटः----( प्रविश्य ) अवेध माणहे।

जधा जधा वश्शदि अब्भखंडे तधा तधा तिम्मदि पुठिचम्मे ।।
जधा जधा लग्गदि शीदवादे तधा तधा वेवदि मे हलक्के ॥ १० ॥

(अहस्य)

वंशं वाए शतच्छिदं शुशद्दं वीण वाए शत्ततंति णदंति ।।
गीअं गाए गद्दद्दश्शाणुलूअं के मे गाणे तुंबुलू णालदे वा ॥ ११ ॥

आणात्तम्हि अज्जआए वशंतशेणाए---कुंभीलआ ! गच्छ तुमं, मम आगमणं अज्जचारुदत्तश्श णिवेदेहि त्ति। ता जाव अज्जचारुदत्तश्श गेहं गच्छामि । ( परिक्रम्य, प्रविष्टकेन दृष्ट्वा ) एशे चालुदत्ते रुक्खाडिआए चिट्ठदि । एशे वि शे दुट्टवडुके; ता जाव उवशप्पेमि । कुधं ढक्किदे दुवाले रुक्खवाडिआए ? । भोदु, एदश्श दुट्टवडुकश्श शण्णं देमि ।

( इति लोष्टगुटिकाः क्षिपति )

[अवेत मानवाः ।।

यथा यथा वर्षत्यभ्रखण्डं तथा तथा तिम्यति पृष्ठचर्म ।
यथा यथा लगति शीतवातस्तथा तथा वेपते मे हृदयम् ॥
वंशं वादयामि सप्तच्छिदं सुशब्दं वीणां वादयामि सप्तताश्रीं नदन्तीम्।
गीतं गायामि गर्दभस्यानुरूपं को मे गाने तुम्बुरुर्नारदो वा


अवेत अवगच्छत मानवा इत्यर्थः । जघा जघेति । उपेन्द्रवज्रया श्लोकः । यथा यथा वर्षत्यभ्रखण्डं तथा तथा तिम्यति आद्रींभवति पृष्ठचर्म । यथा यथा लगति शीतवातस्तथा तथा वेषते मे हृदयम् ॥ १० ॥ वंशं वाए इति । उपजातिविशेषः । पादत्रयं जगतीजात्या । चतुर्थः पादः शालिन्या । वंशं वादयामि सप्तच्छदं सुशब्दं वीण चादयामि सप्ततन्त्रीं नदन्तीम् । गीतं गायामि गर्दभस्यानुरूपं को मे तुल्यस्तुम्बुरुनारदो वा ॥ ११ ॥ अस्य बटु