पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- षां, नैमित्तिकविधेस्त्वपवादतया धर्मविधिवन्नित्यद्रव्यविधि प्रती. क्ष्य तत्समकालप्रवृत्तेन तेन धर्मविधेः प्रागपूर्वसाधनताया अशा- पनान्न धर्मावधिषु लक्षणया तत्सङ्ग्रह इति न नैमित्तिकस्य धर्म- लाभ इति । मैवम् | यवानामिव फल चमस्पापि धर्माकापशपार्थ फलचपस- विधिमपि प्रतीक्ष्य तत्साधारणापूर्वसाधनलक्षणया प्रवृत्तमंघिधि. भिस्तत्रापि धर्मपापणस्यानिवार्यत्वात् । न च वीहिशास्त्रेण वस्तुतो- नीवारा विषयीक्रियन्ते प्रीहिशब्देन बीहित्वावच्छेद्यानामिव तद. नवच्छेद्यानां तदवच्छेद्यच्चयोग्यानामपि नोवारगतावयवानां नि देशासम्भवात् । तस्सिद सध्यामपूर्वसाधनलक्षणायां न नमित्तिक- प्रतिनिध्योधर्मलाभालाभब्यवस्थेति । शक्यते तु तस्यामसत्यां सो पपादयितुम् । यद्यपि 'नीहिभिर्यजत' इत्यत्र वीछिपदवत्मोक्षणादि- विधिगततीहिपदमपि न स्वरसतोनीवारगतावयवानिर्दिशति तथा पि वीहीणामिव तेषामप्यपूर्वसाधनत्वानियमे सम्भवत्यनियमस्या- न्याय्यत्वेन हन्तिनियमाद्याकासत्वात्स्वाभिधेयत्रीहित्वावच्छेद्यच. रूपसम्बन्धानादरेण तदवच्छेद्यत्वयोग्यतामेव लक्षणानिमित. सम्बन्धमम्युपेत्यैकमेव लक्षणया व्रीहिनीवारगतावयवान्प्रतिपा. दयति । नच व्रीहिशास्त्रेण पूर्वोक्तरीत्या नीवाराणामविपपीकरणे केन तेषामपूर्वसाधनत्वसिद्धिरिति वाच्यम् । अवश्य कर्तव्यतायो- धकेन प्रधानविधिना वाह्यभावे द्रव्यान्तरमाक्षिपता व्रीहित्वावकछे- दयोग्यतया मुरव्यसनिकृष्टानां तदवयवाना सम्भवे विप्रकष्टानों तदनईत्वन तदवयवाः क्षिप्यंत इति प्रधान विधिबलादेव प्रतिनि. धीनामपूर्वसाधनसिद्धेः । नचैवं प्रथमप्राप्ती दिसम्बन्धन निराका सा धर्मा न पाश्चात्यनीवारैः सम्बन्ध्येरनितिशमां, प्रकृतिसम्बन्ध- निराकासाणामपि धर्माणां पाश्चात्यविकृत्याकाङ्क्षानुरोधेन विकृति सम्बन्धवत् नीवाराणामप्युक्ताकासानुरोधेन हन्त्यादिधर्माणां तत्स-