पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः । प्रथमा-ला मदणिए, अपुर्व इमं राअउलं पविसन्तीए पसी ददि मे हिअअं । दुक्खं वा हिअअसमवत्था कहेदिति । प्रथमा-सो सचो दाणिं होदु । कञ्चुकी-एष देव्या सह देवतिष्ठतेि । उपसर्पतां भवत्यैः (उमे उपसर्पतः ) (मालविका परिव्राजेिका च चेव्यौ दृष्टा परस्परमवलोकयतः ) उभे--(प्रणिपत्य ) जे भट्टा । जेदु भट्टिणी । (राजाज्ञया उमे उपविष्ट ।) राजा-कस्यां कलायामभिविनीते भवत्यौ । उभे-भेट्टा, संगीदे अब्भन्तरह्म । राजा-देवि, गृह्यताभनयोरन्यतरा । देवी-ालविए, इदो पेक्ख । कदुरा ते संगीदसहआरिणी

{ । हृद्य १. सखि मद्भुकेि, अपूर्वमिमं राजकुलं प्रविशन्त्याः प्रसीदति में म् । २. ज्योत्स्रिके, अस्ति खलु लोकप्रवादः । आगामि सुखं दुःखं वा ३. स सत्य इदानीं भवतु । ४. जयतु भर्ता । जयतु भद्विनी । ५. भर्तः, संगीतेऽभ्यन्तरे स्वः । ६. मालविके, इतः पश्य । कतरा ते सैर्गीतसहकारिणी रोचते । इति मे हृदयम् ॥ ज्योत्विके, अति खलु लोकप्रचादः । आगामि सुख दुःखं वा दयसमावस्था कथयतीतेि । स सत्य इदानीं भवतु ॥ जयतु भर्ता। जयतु अट्टिनी ॥ मर्तः, संगीतेऽभ्यन्तरे खः ॥ झालविके, इतः पश्य । कतरा वे संगीतसहकारिणी .