पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थेऽङ्कः । विदूषकः---तैर्हि असोअत्थवअकारणादो पसारिदे दक्खि णहत्थे कोडरणिगदेष्ण सप्रूवेण कालेण दट्टोह्नि ! ए एदै दुवे दंसणपदाणि । (इति दंशं दर्शयति ) परिवाजिका-तेन हि दंशच्छेदः पूर्वकर्मेति श्रूयते । स ता छेदो दैशस्य दाहो वा क्षतेर्वा रक्तमोचनम् । एतानेि दुष्टमात्राणामादुष्याः प्रतिपत्तयः ॥ ४ ॥ राजा-संप्रति विषवैद्यानां कर्म । जयसेने, धुवसिद्धिः क्षि प्रमानीयताम् । प्रतीहारी-जं देवो आणवेदि । (इति निष्क्रान्ता ) विदूषकः-ॐहो, पावेण मिच्छुणा गहीदोहि । राजा-मा कातरो भूः । अविषेोऽपि कदाविशो भवेत् । विदूषकः-कॅहं ण भाइस्सं ! सेिमसेिमा अन्ति मे अङ्गई । (इतेि विषवेगं रूपयति । ) देवी- ई। दूंसि असुहं वेिआरेण । अवलम्भध ब्रह्मणं । १. तस्मिन्शोकस्तबैककारणात्प्रसारिते दक्षिणहस्ते कोटरनिर्गतेन स रूपेण कालेन दृष्टोऽस्मि । अन्वेते द्वे दंशापद्धे । २. यद्देव आज्ञापयति । ३. अहो, पापेन मृत्युना गृहीतोऽस्मि । ४. कथं न मेष्यामि । सिसिमायन्ति मेऽङ्गानेि । ५. हा, दर्शितमशुभं विकारेण । अवलम्बध्च ब्राह्मणम् । तस्मिन्नशोकस्तबककारणात्प्रसारिते दक्षिणहस्तै कोटरनिर्गतेन सर्परूपेण कालेन दष्टोऽस्मि। नन्वेते द्वेर्दशपदे ॥ छेदो दास्येत्यादि । स्पष्टोऽर्थः । धुवसिद्धि रिति तस्य वैद्यस्य नाम । यद्देव आज्ञापयति ॥ आहेो, पापेनमृत्युना गृहीतोऽस्मि ॥ कथंचन भेष्यामि । भिसिम्मायति मेऽङ्गानि । अनेन संतापः सूच्यते । वेिषवेगं विष --- -