पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । राजा-शक्यमिदानीं जीवितमवलम्बितुम् । त्वदुपलभ्य समीपगतां पियाँ हृदयमुच्छसितं मम विश्वम् । सरितमारसितादिब सारसातू ॥ ६ ॥ अथ छ तत्रभवती । राजा---(विलोक्य सहम् ।) वयस्य, पश्यामि । वियुलै नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः । अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ७ ॥ सखे, पूर्वस्मादतिमनोहरमवस्थान्तरमुपारूढा तत्रभवती । तथा हि । शरकाण्डपाण्डुगण्डस्थलेय्माभाति परिमिताभरणा । माधवपरिणतपत्रा कृतिपयकुसुमेव कुन्दलता ॥ ८ ॥ विदूषकः-एँसावि भवं विअ मअणवहिणा परिमुट्टा भवेिस्सदि । राजा-सौहार्दमेवं पश्यति । मालविका---अञ्- सो सुङमंलदोहलापेक्खी . अगहिदकुसुमणे १. एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते । २. एषापि भवानेिव मृद्नच्याधिना परिमृष्टा भविष्यति । ३. अयं स सुकुमारदोहदापेक्षी अगृहीतकुसुमनेपथ्य उत्कण्ठितायाममा शोकोऽनुकरोति । यावदस प्रच्छायशीतले शीतले शिलापट्टके निषण्णात्मानं विनोदयामि । त्वदुपलभ्येत्यादि । स्प्रष्टोऽर्थः । अत्र संचिन्त्यमानार्थस्य प्रातेः क्रमो नाम संथ्यङ्गमुक्तं भवति । एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते । विपुलमेिति । स्पष्टोऽथैः ॥ झारकाण्डेति । स्पष्टोऽर्थः । एषापि भवानि