पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । लोहइदुकामाए मडुलच्छीए जुकइवेसलज्जापइत्तॐ वसन्तकुसुमणे राजा ---(विस्मयात् ।) एतद्वलोकयामि । रक्ताशौकरुचा विशेषेितगुणो बिम्बाधरालत्क्तकः प्रत्याख्यातविशेषकं कुरबकं श्यामाक्दातारुणम् । आक्रान्ता तिलकक्रिया च तिलकैलैझद्विरेफाञ्जनैः सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी थोषिताम् ॥ ५ ॥ (उभौ नाश्येनोद्यानशोभां निर्वर्णयतः ।) (ततः प्रविशति पर्युत्सुका मालविका ) मालविका–अवेिण्णाद्भहेि अॐ भट्टारै अहेिलसन्ती अप्पणी १. अविज्ञातहृदयं भर्तारमभिलषन्त्यात्मनोऽपि तावलज्जामि । कुतो वभवः निग्धस्य सखीजनस्येमै वृत्तान्तमाख्यातुम् । न जानेऽप्रतिकारगुरुका वेदनौ कियन्तै कालं मृदुनो मां नेष्यतीति । आा, कुत्र खलु प्रस्थितास्मि । आदिष्टासि देव्या । गौतमचापलाइोलापरिभ्रष्टायाः सरुजो मम चरणः । त्यं तावदुत्वा तपनीयाशोकस्य दोहदं निर्वर्तयेति । यद्यसैौ पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति, ततोऽहमस्लिावपूरयितृकं प्रसादं दास्यामीति । यावन्नियो गभूमेिं प्रथमं गुता भवामि, तावद्दुनुपदं मम चरणालंकारहस्तथा बकुलाबलि कयागन्तव्यम्, परिदेवयिष्यामि तावद्विस्रब्धं मुहूर्तकम्। सुमनेपथ्यैगृहीतम् । रक्ताशोचेत्यादि ! बिम्बाधरे । विम्बमेिवाधरस्तस्मिन् । 'विशेषणं विशेष्येण बहुलम्'इति विशेषणसमासः । ‘उपमितं व्याघ्रादिभि:सामान्या अयोगे'इत्युपमितसमासतुकविरित्र ग्राम्ये(प्राये)ण नाङ्गीकृतः । अलक्तको लाक्षा । रक्ताशोकरुचा रक्ताशोककुसुमस्य रुचा कान्त्या दिशेषितगुणः॥विशेषितोऽतिशयेित स्तिरस्कृतो गुणो रागो यस्य स तथोक्तः॥ट्यामावृदातारुणम्श्यामै च तद्वदातभरुर्ण -व तत्तथोक्तम् । ‘चणे वणेन' इति कर्मधारयःकुरबकं कुरबकपुष्पंप्रलाख्यातविशे षकम् । प्रलयाख्यातं तिरस्कृतं विशेषकै पत्रभङ्गो येन तथोक्तम् । लमद्विरेफाञ्जनै लैश्नः सन्तो द्विरेफो भ्रमर एवाश्वनं येषु तैस्तिलकैस्तिलककुसुमैस्तिलकक्रियापि तिलकस्य ललाटिकायाः क्रियाक्रान्तोन्नङ्किता। परिभूतेत्यर्थः।माध्वी मधुसंबन्धिनी श्रीलैक्ष्मीः । शोमेयर्थः । योषितां स्त्रीणां मुखप्रसाधनविधौ मुखार्लकारकरणे झावझेवावापेन सहितेव । अवमाननां कृतवतीबेत्यर्थः । अविज्ञातहृदयं भत