पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदूषकः-णैरिहृदि भवं अन्तेउरपडिठेिद दक्खिण्णं एक पदे पिट्टदो कादुम् । राजा---(विचिन्त्य ) तेन हि प्रमदवनमार्गमादेशथ । विदूषकः-ईंदो इदो भवं । (उभौ परिक्रामतः ।) विदूषकः-एँदं पमद्वणं पवणदरचलाहिं पल्लवङ्गुलीहिं तुव रेदि विअ भवन्तं पवेसिढुं । राजा–(स्पर्शसुखं रूपयित्वा ) अभिजातः खलु वसन्तः । सखे, आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव । अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे सान्द्रस्पर्शः करतल इब व्यापृतो माधवेन ॥ ४ ॥ विदूषकः-पंविस णिष्टबुदि लाहा । (उभौ प्रविशतः ।) विदूषकः-अँवहाणेण दिर्टि देहेि । एदं खु भवन्तं विअ वेि १. नार्हति भवानन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् । २. इत इतो भवान् । ३. एतत्प्रमद्वदै पवनद्रवलाभिः पलवाङ्गुलिभिस्त्वरयतीव भवन्तं ४. प्रविश निवृतिलाभाय् ॥ ५. अवधानेन दृष्टि देहि । एतत्खलु भवन्तमिव विलोभयितुकामया भधुक्ष्म्या युवतिवेषलज्जयितृकं वसन्तकुसुमनेपथ्यं गृहीतम् । नार्हतेि भवानन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् ॥ इत इतो भवान्। एतत्प्रभदवनै पवनदरवलाभिः पछवाङ्गुलीभिस्त्वरयतीव भवन्तं प्रवेष्ट्रम् । आम् तानामित्यादि । स्पष्टोऽर्थः । प्रविश नितिलाभाय ॥ अवधानेन दृष्टि देहि। एत Fछ