पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । विदूषकः--अज्ज एव पुढमावदारसुहृआणि रक्तकुरबआणि उवाअण पेसिअ णववसन्तावदारवदेसेण इरावदीए णिउणि आमु हेण पत्थिदो भवं । इच्छामि अजउत्तेण सह दोलाहिरोहणं अणुह वेिढुं ति । भवदावि से पडिण्णादै । ता पमद्वणं एव गच्छह्म । राजा--न क्षममिदम् । विदूषकः-कैहं वेिअ । राजा-वयस्य, निसर्गनिपुणाः स्त्रियः । कथमन्यसंक्रान्तहृदय मुपलालयन्तमपि ते सखी न मां लक्षयिष्यति । अतः पश्यामि । उचितः प्रणयेो वरं विहन्तुं बहवः खण्डनहेतवो हेि दृष्टाः । उपचारविधिमनखिनीनां न तु पूर्वाभ्यधिकोऽपि भावशून्यः ॥ ३ ॥ १. अचैव प्रथमावतारसुभगानि रक्तकुरबकाण्युपायनं प्रेष्य नववसन्ता वतारव्यपदेशेनेरावत्या निपुणिकामुखेन प्रार्थितो भवान् । इच्छाम्यार्यपु त्रेण सह दोलाधिरोहणमनुभवितुमिति । भवताप्यसै प्रतिज्ञातम् । तत्प्रमद् २. कथमिव । मानत्वेनाभूताहरणं नाभ संध्यङ्गमुक्तं भवति । अचैव प्रथमावतारसुभगानि रक्त कुरबकाण्युपार्न प्रेष्ध नवबसन्तावतारव्यपदेशेनेरावया नेिपुणिक्रामुखेन प्रार्थितो भवान् इच्छाम्यार्यपुत्रेण सह दोलारोिहणमनुभवितुमिति । भवताथ्यस्यै प्रतिज्ञा तम् । तस्मात्प्रमदवनमेव गच्छावः । कथमिव । उचित इति । प्रणय इरावत्याः प्रार्थना विहन्तुं प्रतिषेडुमुवितोऽहों वरं नाप्रियम् । अयै पक्षः किंचित्साधुरि त्यर्थः । हेि यस्मात्कारणात्खण्डनहेतव ईष्र्याकोपकारणानि बहवोऽनेके दृष्टा मया लक्षिताः । खण्डन्हेतुदर्शनेऽप्युपचारविशेवैः प्रलोभ्यतामित्यत आह-उपचा रेति । भावशन्यःप्रेमरहितै उपचारविधिरिष्टाचरणे पूर्वभ्यधिकोऽपि पूर्वसम्ादुप वारविधेरतिशयेितो मनखिनीनां तु प्रशस्तमनसूौ पुनः । विवेचकवतीनामित्यर्थः । उपचारविधिर्न भवति । किंत्वपचारविधिरित्यर्थः । अत्र जजर्धस्तद्विरोधः ।।