पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । मधुरिका-हँला, समै एव गच्छह्म । अहं वेि इमस्स चि राआमाणकुसुमोग्गमस्स तवणीआासोअस्स दोहलनिमित्तं देवीए समाहितिका-जुञ्जइ । अहिआरो क्खु तुह । (इति निष्क्रान्ते) (ततः प्रविशति कामयमानावस्थो राजा विदूषकश्च ।) राजा-(आत्मानं विलोक्य । शरीरं क्षामै स्याद्सति दयितालिङ्गनसुखे भवेत्सारु चक्षुः क्षणमपि न सा दृश्यत इति । तया सारङ्गाक्ष्य त्वमसि न कृदाचिद्विरहितं प्रसते निर्वाण हृदय रितापं व्रजसि किम् ॥ १ ॥ विदूषकः-अलं भवदो धीरं उज्झि परिदेविदेण । दिट्टा मए तत्तहोदीए मालवेि आए पिअसही बउलाबलेिआ ? मुणावेिदो अझै अत्थो जो भवदा : संदिष्टो । १. सखि सममेव गच्छावः । अहमप्यस्य चिराधमाणाकुसुमोदुसस्य तपनीयाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामि । २. युज्यते । अधिकारः खलु तव । ३. अर्ल भवतो धीरतामुज्झित्वा परिदेवितेन । दृष्टा मया तत्रभवत्या मालविकायाः प्रियसखी बकुलावलिका । श्रावितोऽयमर्थो यो भवता संद्वेिष्टः । शकुसुमोद्मस्य तपनीथाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामेि ॥ युज्यते । अधि कारः खलु तव ॥ इति प्रवेशकः ॥ ततः प्रविशतीत्यादि । कामयमानावस्थः । कामयमानानां कामिनामवस्थेवावस्था दशा यस्य स तथोक्तः । शरीरमेित्यादि। दयेितालिङ्गनसुखे प्रियाभिष्वङ्गसौख्येऽसल्यविद्यमाने सति शारीरं वपुःक्षाभं स्यात्कृशै भवेत् । क्षणमपि क्षणमात्रमपि सा मालविका न दृश्यत इति न लक्ष्यत इति चक्षुः सास्र सबाष्पं भवेत्स्यात् ! हे हृदय चित्त, सारङ्गाया हरिणनेत्रया तया मालविक्रया कदाचिज्जातुचिद्विरहितं वियुक्तं नासि न भवति । अतस्तस्मात्कारणान्निर्वाणे सुखे