पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽङ्कः । विदूषकः-भोदि, वेिसेण पाणभोअणं तुवरावेहेि । परित्राजिका-(उत्थाय !) स्वस्ति भवते (इति सपरिजनया देव्या सह निष्क्रान्ता ।) विदूषकः-भो बअस्स, ण केवलं रूवे, सिप्पेवेि अडुदीआ अव्याजसुन्दरीं तां वेिज्ञानेन ललितेन योजयता । परिकल्पितो विधात्रा बाणः कामस्य विषद्विधः ।। १३ ।। किं बहुना । सखे, चितयिन्तव्योऽस्मि । विदूषकः-भैवदाबेि अहं । दिढं विपणिकन्दु वेिअ मे उअ क़ु राजा--एवमेव भवान्सुहृदर्थेऽपि त्वरताम् । विदूषक-गैहीदो खणो । किं तु मेहावलीणिरुद्धा जोण्हा विअ परहीणदंसणा तत्तहोदी । भवं वि सूणापरिसरचरो वेिअ १. निर्वर्तयत्वार्येषुत्रो मज्जनविधिम् । २. भवति, विशेषेण पानभोजर्न त्वरय्य । ३. भो वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालवेिका । ४. भवताप्यहम् । दृढं विपणिकन्दुरिव म उद्राभ्यन्तरं दह्यते । ५. गृहीतः क्षणः । किं तु मेघावलीनिरुद्धा ज्योत्स्रव पराधीनदर्शना तत्र भवती । भवानपि स्नापरिसरवर इव विहङ्ग आमिषलोलुपो भीरुकश्च । तदनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे । निर्वर्तयखार्यपुत्रो मज्जनविधिम् ॥ भवति, विशेषेण पानभोजनं त्वरय ॥ भी वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालविका । अव्याजसुन्दरीमि त्यादि । ललिते सुभगेन विज्ञानेन संगीतकलापरिज्ञानेन । भवताप्यहम् । दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते । विपणिकन्दुनम पण्यवीथिकायां पिष्टपचनपात्रम् । ‘कन्दुनः स्वेदनी त्रियाम्' इत्यमरः । एवमेवेत्यादि । एवमेवेत्थमेव । यथा भवान्भोजनरूपे खकार्ये खरते तथा सुहृदर्थे मदर्थे माल विका पुनर्दर्शने खरताम् । अत्र दृष्टनष्टस्य बीजस्यानुसर्पणात्परिसर्प इति संध्यङ्ग भुक्तं भवति ॥ गृहीतः क्षणः । किं तु मेधावलीनिरुद्धा ज्योत्खेव पराधीनदर्शना