पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदूषकः---(जनान्तिकम् ) दलिद्देो विअ आदुरो वेज्जेण ओ सदं दीअमाण इच्छसि । (प्रविश्य ) हरदत्त:- देव, मृढ़ीटगेिदानीं प्रयोगमवलोकयितुं क्रियतां राजा---(आत्मगतम् ) अवसितो दर्शनार्थः । (दाक्षिण्यमवलम्ब्ट प्रकाशम् ) ननु पर्युत्सुका एव वयम् । हरदत्तः-अनुगृहीतोऽस्मि । (नेपथ्ये ) वैतालिकः-जयतु जयतु देवः। उपारूढो मध्याह्नः । तथा हि । पत्रच्छायासु हँसा मुकुलितनयना दीर्घिकापनिीनां सैौधान्यत्यर्थतापाद्वलभिपरिचयद्वेषिारावतानि । बिन्दुझेपपिधासुः परिसरति शिखी भ्रान्तिमद्वारिधर्म सर्वेरुलैः समग्रस्त्वमेिव नृपगुणैदीप्यते सप्तसप्तिः ॥ १२ ॥ विट्षकः-विहा अविहा । अह्माणं उण भौअणबेला उ द्विदा । उइदवेलादिकमे चिइच्छआ दोसं उदाहरन्ति । (हरदत्तं विलोक्य ) किं दाणेिं भणसेि । हरदत्तः-नास्ति वचनस्यान्यस्यावकाशौऽत्र । राजा-तेन हेि त्वदीयमुपदेशं श्वो वयं द्रक्ष्यामः । वेिश्राम्यतु हरदत्तः---यदाज्ञापयति देवः । (इति निष्क्रान्तः ) १. दरिद्र इवातुरो बैचेनौषधं दीयमानमिच्छसि । २. अधि अवेिध । अस्माकं पुनभोजनवेलोपस्थिता । उचितवेलातिक्रमे चिकित्सका दोधमुदाहरन्ति । किमिदानीं भणसि । धुतं नाम संध्यङ्गमुक्त भवतेि ॥ दरिद्र इवातुरो वैदेनौषधं दीयमानमिच्छसेि ॥ पत्रच्छायेत्यादि । स्पष्टोऽर्थः । अविध अविध । अस्माकं पुनभेजनवेलोप चिकित्सा