३१
मूढजादी जो अत्तहोदीए सोहणं भणिदं तदो से इमं पारि
तोसिअं पअच्छामि । (इति राज्ञो हृतात्कटकमाकर्षति )
देवी-चिंट्ट दाव । गुणन्तरं आणन्तो किंणिमितं तुमं आ
हरण देति ।
विदूषकः-पैरकेरअंति करि ।
देवी–(आचार्य विलोक्य ) अज्ज गणदास, दैसिदोवदेसा दे
सिस्सा ।
गणदासः-वत्से, प्रतिष्ठखेदानीम् ।
(मालविका लेहाचार्येण निष्क्रान्ता )
विदूषकः-(जनान्तिकम् ) ऐतिओो मे भादिवेिहो भवन्तं
राजा-अलमलं परिच्छेदेन । अहं हेि
भाग्यास्तमयमिवाक्ष्णोर्हदयस्य महोत्सवावसानमिव ।
द्वारपिधानमेिव धृतेमैन्ये तस्यास्तिरस्करणम् ॥ ११ ॥
१. तिष्ट तावत् १ गुणान्तरमजानन्किनिमित्तं त्वमाभरणं दुदासेि ?
२. परकीयमिति कृत्वा ।
३. आर्य गणास, दर्शितोपदेशा ते शिष्या ।
४. एतावान्मे मतिविभवो भवन्तं सेवितुम् ।
रिक्षे जलपानामेष्टम् । अथवा पण्डितसंतोषप्रल्या ननु मूढजातिः । यतोऽत्रभ
वल्यां शोभनं भणितं ततोऽस्यै इदै पारितोषिकं प्रयच्छामि ॥ तिष्ठ तावत । गुणा
न्तरमजानन्किनिमित्तं खमाभरणं ददासि ॥ परकीयमिति कृत्वा ॥ आयै गण
दास, दर्शितोपदेशा ते शिोष्या । अनेन मालविकानिर्गमनहेतुना देवीवचनेन
राज्ञो हितरोधनान्निरोधो नाम संध्यङ्गमुक्तः भवति । एताचान्मे मतिबिभवो
भवन्तं सेवितुम् ॥ भाग्यास्तमयमित्यादि । तस्या मालविकाआतिरस्करणै
हृदयस्य मनसो महोत्सवस्यावसानमन्तमिव । धृतेः प्रीतेरपिधानमिव द्वारस्य
प्रवेशामार्गस्य पिधानं तिरोधानमेिव । मन्ये संभावयामि। अत्रार्तर्गम्यमानखाद्वि
पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/३४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
