पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ मूढजादी जो अत्तहोदीए सोहणं भणिदं तदो से इमं पारि तोसिअं पअच्छामि । (इति राज्ञो हृतात्कटकमाकर्षति ) देवी-चिंट्ट दाव । गुणन्तरं आणन्तो किंणिमितं तुमं आ हरण देति । विदूषकः-पैरकेरअंति करि । देवी–(आचार्य विलोक्य ) अज्ज गणदास, दैसिदोवदेसा दे सिस्सा । गणदासः-वत्से, प्रतिष्ठखेदानीम् । (मालविका लेहाचार्येण निष्क्रान्ता ) विदूषकः-(जनान्तिकम् ) ऐतिओो मे भादिवेिहो भवन्तं राजा-अलमलं परिच्छेदेन । अहं हेि भाग्यास्तमयमिवाक्ष्णोर्हदयस्य महोत्सवावसानमिव । द्वारपिधानमेिव धृतेमैन्ये तस्यास्तिरस्करणम् ॥ ११ ॥ १. तिष्ट तावत् १ गुणान्तरमजानन्किनिमित्तं त्वमाभरणं दुदासेि ? २. परकीयमिति कृत्वा । ३. आर्य गणास, दर्शितोपदेशा ते शिष्या । ४. एतावान्मे मतिविभवो भवन्तं सेवितुम् । रिक्षे जलपानामेष्टम् । अथवा पण्डितसंतोषप्रल्या ननु मूढजातिः । यतोऽत्रभ वल्यां शोभनं भणितं ततोऽस्यै इदै पारितोषिकं प्रयच्छामि ॥ तिष्ठ तावत । गुणा न्तरमजानन्किनिमित्तं खमाभरणं ददासि ॥ परकीयमिति कृत्वा ॥ आयै गण दास, दर्शितोपदेशा ते शिोष्या । अनेन मालविकानिर्गमनहेतुना देवीवचनेन राज्ञो हितरोधनान्निरोधो नाम संध्यङ्गमुक्तः भवति । एताचान्मे मतिबिभवो भवन्तं सेवितुम् ॥ भाग्यास्तमयमित्यादि । तस्या मालविकाआतिरस्करणै हृदयस्य मनसो महोत्सवस्यावसानमन्तमिव । धृतेः प्रीतेरपिधानमिव द्वारस्य प्रवेशामार्गस्य पिधानं तिरोधानमेिव । मन्ये संभावयामि। अत्रार्तर्गम्यमानखाद्वि