पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाग्निमित्रे उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः । श्यामाथते न युष्मासु यः कृञ्चनमिचामिषु ॥ ९ ॥ देवी-दिर्डिआ अपरिक्खदाराहणेण अज्जो वङ्कइ । गणदासः-देवीपरिग्रह एव वृद्धिहेतुः । (विदूषकं विलोक्य ) गैौतम, वदेदानीं यत्तै मनसि वर्तते । विदूषकः-पुंड्मोपदेसदंसणे पुढर्म बह्मणस्स पूआ काट्वा । सा ण वो विसुमरेिदा । पृरिव्राजिका-अही प्रयोगाभ्यन्तरः प्रदः । (सर्वे प्रहसिताः ।) (मालविका स्मितं करोति ) राजा---(आत्मगतम्) उपात्तसारश्चक्षुषा मे खविषयः । यद्नेन स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशेोमि मुखम् । असमग्रलक्ष्यकेसस्भुच्छुसदिव पङ्कजं दृष्टम् ॥ १० ॥ गणदासः-महाब्राह्मण, न खलु प्रथमं नेपथ्यप्रदर्शनमिदम् । अन्यथा कथं त्वामर्चनीयं नार्चयिष्यामः । विदूषकः- ए णाम मुद्धचादएण वेिअ सुक्खवणगजिदे १. दिष्टयापरिक्षताराधनेनार्थो वर्धते । २. प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या । सा ननु वो विस्मृता । ३. मया नाम मुग्धचातकेनेव शुष्कघनगर्जितेऽन्तरिक्षे जलपानमिष्टम् । उंअथवा पण्डितसंतोषप्रत्यया ननु मूढजातिः ! यतोऽत्रभवत्या शोभनं भणितं ततोऽस्यै इदं पारितोषिकं प्रयच्छामि । यादृशस्तादृश एवेत्यर्थः । उपदेश विदुरित्यादि । उपदेशिनः शिक्षकस्य । युष्मासु युष्मादृशेषु । वेिििध्वत्यर्थः । न ३यामायते न मलिनीभवतेि । ‘लोहेि तादिडाज्भ्यः क्यष्’ । ‘वा क्यषः' इति विकल्पादात्मनेपदम्। दिष्टवा अपरिक्ष ताराधनेनार्यो वर्धते । प्रथमोपदेशद्र्शने प्रथसं ब्राह्मणस्य पूजा कर्तव्या । सा ननु वो विस्मृता । अत्र परिहासस्य गम्यमानत्वान्नर्मेति संध्यङ्गमुक्तं भवति । स्वधेऽर्य मया नाम मुग्धचातभेनेज शुष्कघनगर्जितेन्त