पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकासिभित्रे विदूषकः-भोदि, चिट्ट किंचि । वो विसुमरिदो कम्म भेदो है तं दाव पुच्छिस्सम् । गणदासः-भद्रे, उपदेशविशुद्धा यातुमर्हसि । (मालविका निवृत्य स्थिता ।) राजा---(आत्मगतम् ) अहो, सर्वाखवस्थासु चारुता शोभान्तरं पुष्यतेि । तथा हि । वामं संधिस्तिमितवलयं न्यस्य हृतं नितम्बे कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् । पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं नृतास्याः स्थितमतिर कान्तमृज्वायतार्धम् ॥ ६ ॥ देवी-णं गोदमवअणं वेि अजो हिअए करेदि । गणदासः-देवि, मा मैवम् । दैवप्रत्ययात्संभाव्यते सूक्ष्मद् शैिता गैौतभस्य । मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः । पङ्कच्छिदः फलस्येव नेिकषेणाविलं पयः ॥ ७ ॥ १. भवति, तिष्ठ किंचित् । वो विस्मृतः कर्मभेदः । तं तावत्प्रक्ष्यामि । २. ननु गौतमबचनमप्याय हृदये करोति । दुला। रसनीयेत्यर्थः। सा चासौ प्रार्थना सैव व्याजोऽपदेशो यस्मिन्कर्मणि तत्तथो अक्तमू। अहमुक्त इवोदित इव ॥ भवति, तिष्ठ किंचित्क्षणमात्रम् । वो विस्मृतः कर्म भेदः । तं तावत्प्रक्ष्यामि । वाममेित्यादि । संविस्तिमितवलये संधैौ मणिबन्धे स्तिमितं निश्चलै वलय कङ्कणै यस्य स तथोक्तः । तै वामं सव्यं हस्तं नितम्बे न्यस्य निधाय । ३यामविटप्पसदृशं फ़लिनीशाखासंनिर्भ द्वितीयं दक्षिणं हस्तं स्रस्तमुक्तं वस्तं शिथिलं यथा भवति तथा मुक्त विसृष्टम् । लम्बितमित्यर्थः । कृखा विधाय । पादाङ्गुष्ठालुलेितकुसुमे पादाङ्कष्टनालुलितमामृष्ट कुसुमं यस्य तत्तथोक्तं तस्मिन्कुट्टिमे । स्फटिकादिखवितस्थले पातिते व्यापारिते आक्षिणी यस्सिन्कर्मणि तथोक्तम् । ऋज्वायतार्धम् ऋजु अवक्रमायतं दीर्घ अर्ध शरीरस्योर्धभागो यस्य तत्तथोक्तम् । वाक्यस्य विशेषितखात्पुष्पं नाम संध्यङ्गमुक्तं भवति । ननु गौतमवचनमप्यायों