पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽङ्कः । विदूषकः---(अपवार्य ) उँवष्टिदै णअणमहु संणिहिदमक्खिझै च । ता अप्पमत्तो दाणिं पेक्ख । (ततः प्रविशल्यान्वायवेक्ष्यमाणाङ्गसौष्ठवा मालविका ) विदूषकः-(जनान्तिकम् ) पेकैखदु भवं । ण खु से पडिच्छ राजा-(अपवार्य ) वयस्य चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम् । संप्रतेि शिथिलसमाधिं मन्ये येनेयमालिखिता ॥ २ ॥ राजा---(आत्मगतम् ) तथाहि । अही सर्बस्थानानबद्यता रूपविशेषस्य । १. उपस्थितं नयनमधु संनिहितमक्षिकं च । तद्द्रमत्त इदानीं पश्य । २. पश्यतु भवान् । न खल्वस्याः प्रति-व्छन्दात्परिहीयते मधुरता । अधनिकां संहर्तुभपनेतुं व्यवसितमिवोद्युक्तमिव । अत्रेष्टार्थविषयेच्छाया गम्भा नत्वाद्विलासो नाम संध्यङ्गमुक्तं भवति । उपस्थितं नयनमधु सैनिहेितमक्षिकै -व । तस्मादप्रमत्त इदानीं पश्य । ततः प्रविशातील्यादि । आचायवेक्ष्यमा पणाङ्गसौष्ठवा आचार्येण ग्णदासेलावेक्ष्यमाणमङ्गानां सौष्ठवं यस्याः सा तथोक्ता । सौष्ठवं नामाङ्गानां शोभनावस्था । यथोक्तम्-*अनुञ्चनीचचलतामङ्गानां सम्पा इताम् । कटिकूर्परशीर्षासकण्ठानां समरूपताम् ॥ रम्यां प्रतीकविश्रान्तिमुरसश्च समुन्नतिम् । अस्यासोपहितामाहुः सौष्ठवं नृत्यवेदिनः ॥' पृश्यतु भवान् । न ख त्वस्याः प्रतिच्छन्दात्परिहियते भधुरता । अत्रापधार्थेलेतन्नियतश्राच्यार्थभेद्स्था प्रवारितस्य विवक्षितत्वे कविना ाक्प्रयुक्तमिति मन्तव्यम् । यथोक्तं वसन्त राजीये-अर्थस्त्वैकेन विज्ञेयो नेियत्तश्राव्य इष्यते । द्विविधः स परिज्ञेयो जना न्तश्चापवारितः ॥’ अत्र “परैरलक्ष्यव्यापारं कथितोऽर्थोऽपवारितः । उक्त्वा प्राग पवार्थेतेि पश्चादेनं प्रयोजयेत् ।।' इति । विश्वगातायामित्यादि । मे हृदयै