पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्कः । रुजा-बाढं जाने ! ततः किम् । गणदासः-सोऽहममुना हरदत्तेन प्रधानपुरुषसमक्षमयं मे न पाद्रजसापि तुल्य इत्यधिक्षिप्तः । हरदत्तः—देव, अयमेव प्रथमं परिवादकरः । अत्रभवतः किल मम च समुद्रल्वलयोरिवान्तरमिति । तदत्रभबानेिमं मां च शाखै प्रयोगे च विमृशतु । देव एव नैौ विशेषज्ञः प्राक्षिकः । विदूषकः—सैमत्थं पइण्णादं । गणदासः—प्रथमः कल्पः । अवहितो देवः श्रोतुमर्हति । राजा-तिष्ठ यावत् । पक्षपातमत्र देवी मन्यते । तदस्याः पडितकौशिकीसहितायाः समक्षमेव न्याय्यो व्यवहारः । दूषकः-सैछु भवं भणादि । आचायै-यद्देवाय रोचते । राजा-मैौदुल्य, अमुं प्रस्तावं निवेद्य पण्डितकौशिक्या सार्ध माहूयतां देवी । कञ्चुकी-यदाज्ञापयति देवः । (इति निष्क्रम्य सपरिव्राजिक्रया देव्या सह प्रविष्टः ।) इत इतो भवती । ऋारिणी-(रिव्राजेिकां विलोक्य ) अब,ि हरदत्तस्स गण दासस्स अ संरम्भे कई पेक्खसि । परिव्राज़िका–अलं खपृक्षाबसादशङ्कया । न परिहीयते प्रति वादिनो गाणदासः । १. समर्थ प्रतिज्ञातम् । २. सुधु भवान्भणति । ३. भगवति, हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि । त्याद्वेि । तीर्थाद्विशिष्टादुरोरनियविद्या नाट्यविद्या शिक्षिताभ्यस्ता । दत्तशयो गश्चास्मि । दत्तः शिोध्येभ्यः प्रतिपादितः अयोगो ििनयोगो येन स तथोक्तः ॥ सभर्थ प्रतिज्ञातम् ॥ प्रथमः कल्पो मुख्यः पृक्ष । ज्याय्यो युक्तः । व्यवहाशे वि वादः ॥ सुछु भवान्भणतेि ॥ भगवति, हृरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि।