पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विजनेषु राज्ञा वृत्ति अतोऽत्र मध्यस्थ पूज्यो भवितुमर्हति सी द्य पुनरस्य ग्रहणविश्वे विलष्टा . तद्-वेषणाय प्रयतिष्ये . अ थवा, अवश्यमेव माधवसेनो मया पूज्येन मोचयितव्यः, श्रूयताम मौर्यसचिवं विमुञ्चति यदि पूज्यः संयतं मम श्यालम् । इति । शाजा–(सरोषम् ) कथं कार्यविनिमयेन मयि व्यवहरत्यनात्मज्ञः वाहतव, प्रकृत्यमित्रः प्रतिकूलकारी च मे वैदर्भः । तद्यातव्यपक्षे स्थितस्य पूर्वसंकल्पितसमुन्मूलनाय वीरसेनमुखं दण्डचक्रमाज्ञापय । अमालयः--यदाज्ञापयति देवः । राजा---अथवा किं भवान्मन्यते । ॐ ; अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् । नृवसंरोपणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ ८ ॥ राजा-तेन ह्यवितथं तन्त्रकारचचनम् । इदमेव वचनं निमित्त मुपादाय समुछोज्यतां सेनाधिपतिः । विदितं नन्वित्वत्र ऋाकुरनुसंधेया । तुल्याभिजनेषु समानवंशेषु । ज्ञातिवियर्थः । राज्ञां वृतिर्बर्तनमीदृश्येवंविधेति यत्तन्ननु ो वेिदितमिति संबन्धः । अतोऽस्मात्का रणादवास्मिन्नर्थे पूज्यो भवान्मध्यस्थः समो भवितुमर्हति । अस्य माधवसेनस्य सोदर्या पुनः खसा पुन्हणविश्वे विनष्टा तिरोहिता । तदन्वेषणाय तस्या अन्वे पणाय गवेषणाय प्रयतेिष्ये।अथवेति पक्षान्तरे। मोचयेितव्यस्त्याजयेितयः । अक्षेि संविनिश्चयः। मौर्यसविवमित्यादि । पूज्यो भवान्संयतं खया निगलितं मंम इया पत्नीभ्रातरै मौर्यसचिवं मौर्यसचिचनामानं विमुञ्चति यदि त्यजति चेत् तत तस्मात्कारणान्मया सद्यः सपदि माधवसेनो बन्धनान्निगलान्मोक्ता मुक्तो भविता । मुञ्चतेः कर्मणि छुट् । इतिः िलखितार्थसमाप्तौ । प्रकृत्यमित्रःखभूतः शशुः अत्र प्रकृत्यमित्रत्वं च विषयानन्तरत्वादिति मन्तव्धम् । अचिराधिष्ठितेत्यादि । स्पष्टोऽर्थः ॥ तेनारूढमूलत्वेन हेतुना तन्त्रकारवचनमर्थशास्त्रकारवचन्यवेितर्थ