पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[लका बकुलावलिका-(उपेत्य ) अज्ज्ञ, वन्दामि । गणदासः-भद्रे, चिरं जीव । बकुलावलिका- अंज्ज्ञ, देवी पुच्छदि । अवि उवदेसग्गहणे णादिकीलेिस्सदि की सिस्सा मालविअत्ति । गणदासः-भद्रे, बिज्ञाप्यतां देवी एरमनिपुणा मेधाविनी यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै । तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाला ॥ ५ ॥ बकुलावलिका-(आत्मगतम् ) जैदिकन्तं विअ इरावदिं पेक्खामेि । (प्रकाशम् ) किलत्था दाएँ बो सिस्सा । जाए गुरुअषो एबै तुस्सदि । १. आयै, वन्दे । २. आर्य, देवी पृच्छति । अप्युपदेशग्रहणे नातिक्रियाति वः शिष्या ३. अतिक्रान्तामिवेरावतीं पश्यामेि है कृतार्थेदानीं वः शिष्या । यस्या गुरुजन एवं तुध्यति । स्तस्य जनस्य बहुधा बहुप्रकारेण शङ्गारहास्यादिरूपेण समाराधकै संतर्पकम्। तथा चोक्तं भारतीये-त्रैलोक्यस्यास्य सर्वस्य नाब् भावानुकीर्तनम् ! धर्मे धर्मप्रवृत्तानां कामः कामोपसेवेिनाम्। अर्थोपजीविनाम्थं धूतिरुद्विश्चेतसाम् ॥ नानाभावौप संपर्छ नानावस्थान्तरात्मकम् । लोककृतानुकरणं नाट्यमेतन्मया कृतम् ॥ एतद्रसेषु भावेषु सर्वकर्मक्रियासु चासर्वेोपदेशाजन नाट्यमेतद्भविष्यति॥न तज्ज्ञानं न तच्छि ल्पं नासौ वेिद्या न सा कला । नासैो योगो न तत्कर्म नायेऽस्मिन्यन्न दृश्यते॥ इति॥ अयै,वन्दे। आयै,देवी पृच्छतेि। अप्युपदेशग्रहणे नातिश्चिातेि वः शिष्या मालवि केति। यद्यदित्यादि । प्रयोगविषयेऽभिनयार्थे मया तस्यै मालविकायै थद्यद्भाविकं भाववत्।'अत इनिठनौ'इति ठन्। नृत्यमेित्यर्थः । यथोक्तम् –“अङ्गिकाभिनयप्राय भल्पवाचेिकसात्विकमू । भावानामास्पदं नृल पदार्थव्यञ्जनात्मकम् ॥’ इति । उप दिश्यते बोध्यते । तत्तद्विशेषकरणात्तस्य तस्य भाविकस्य विशेषे गतिशयेन करणे निर्वर्तनं मे तस्मात्सा बाला श्रयुपदिशतीव प्रतिबोधयतीच । अनेन तस्या नृत्यै प्रावीण्यातिशयो गम्यते॥अन्किान्तामिवेरावतीं पश्यामि । कृतार्थेदानीं वः शिष्या। यस्यां गुरुजन एव तुध्यति ॥ अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम भत्र