पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः । देवी-(सस्मितम् ) किं अवधीरेदि अज्ज्ञउत्त । विदूषकः-भोदि, एसो लोअववहारो । सर्वेो णवरी ल जादुरी होद्वेि । (राजा विदूषकमपेक्षते ) विदूषकः-ह देवीए एख क्रिदप्पणअविसेसं दिण्णदेवीसदं देवी-एँदा राजअदारिआए अहिजणेण एव दिण्णो देवी अप्याकरसमुत्पन्नेो रक्षजातिपुरस्कृतः । जातरूपेण कल्याणि स हि संयोगमर्हति ॥ १८ ॥ लक्खिदं । जअसेणे, गच्छ दाव ! कोसे अपलोuणजुअलै उवणेहि । १ किमवधीरयत्यार्यपुत्रः । २. भवति, एष लोकव्यवहारः । सर्वे लबबरो लज्जातुरो भवति । ३. अथ देव्यैवं कृतप्रणयविशेषां दतदेवीशब्द मालविकामत्रभवा ४. एतस्या राजदरिकाया अभेिजनेनैव दत्तो देवीशब्दः किं पुन श्ते न । ८५. मर्पयतु भगवती । अभ्युदयकथयोवितं न लक्षितम् ! जयसेने, गच्छ तावत् । कौशेथपत्रोर्णयुगलमुपनय । सादो नाम संध्यङ्गमुक्तं भवतेि ॥किभवर्धीरधल्यायैपुत्रः ॥ भवति, एष लोकञ्धव हारः । सर्वेों नववरो लजातुरो भवति । अथ देव्यैच कृतप्रणयविशेषां दत्तदेवी शच्दो मालविकामत्रभवान्प्रतिग्रहीतुमिच्छतेि॥एतस्या राजदारिकाया अभिजनैव दत्तो देवीशब्दः । किं पुनरुतेन । अण्याकरेत्यादि । स्पष्टोर्थः । अत्र लब्धा-- र्थस्य स्थिरीकरणाकृतिर्नाम संध्यञ्जभुक्तं भवति । मर्धयतु भगवती । अभ्युदय कथयोवितं न लक्षितम् । जयसेने, गच्छ लाव कौशेयपत्रोर्णयुगलमुपनय॥ध-