पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाग्निमित्रे देवी-किं' वेिअ तं कारणम् । परिवाजिक्षा-इयं पितरेि जीवतेि केनापि देवयात्रागतेन सिद्धादेशकेन साधुना मत्समक्षं समादिष्टा । संवत्सरमात्रमियं प्रेष्य भावमनुभूय ततः सदृशभर्तृगामिनी भविष्यतीति । तदेवंभावेिनमादे शमस्यास्त्वत्पादशुश्रूषया परिणमन्तमवेक्ष्य कालप्रतीक्षया मया साधु कृतमिति पश्यामि । राजा-युक्ता प्रतीक्षा । कञ्चुकी-देव, कथान्तरेणान्तरितम् । अमात्यो विज्ञापयति । बेिदर्भगतमनुष्टयमनुष्ठितमभूत् । देवस्य तावदभिप्रायं श्रोतुमिच्छा मीति । राजा–मौढूल्य, तत्रभवतोर्यज्ञसेन्माधवसेनयोद्वैराज्यमिदानीम वस्थापयितुकामोऽसि । तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे । नक्तदिवं विभज्योभौ शीतोष्णकिरणाविव ॥ १३ ॥ कञ्चुकी-देव, एवममात्यधरिषदे निवेदयामि । (राजाङ्गुल्यानुमन्यते ) (निष्कान्तः कबुदी ) प्रथमा---(जनान्तिकम् ।) भैट्टदारिए, दिट्टिआ भट्टिणा भट्टदारी अङ्करजे पडिट्टै गमइस्सदि । १. किमिव तत्कारणम् । २. भर्तृदारिके, दिष्टया भन्न भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमयिष्यते । मालविक्रामनाचक्षाणया सांप्रतमयुक्तं कृतम् ॥ किमेिव तत्कारणम् ॥ तौ पृथगेि त्यादि । तौ यज्ञसेनमाधवसेनौ पृथक्पार्थक्येनोत्तरदक्षेिणेवरदाकूले । वरदानाम् तत्रल्या जदी तस्याः क्रूले उमे तीरे शेिष्टां रक्षताम् ॥ भर्तृदारिके, दिध्या भ