पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ सुधोपेते माधवनिदाने- जिह्वौष्ठदन्तमसित स्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रभे वा ॥ २२ ॥ असाध्यलक्षणमाह--हीनेत्यादि। हीनोत्तरौष्ठ लम्बमानोपरितनौष्ठम् , अमन्ददाह-प्रचण्डदाहपरिपीडितं, सैलप्रभाल्य-तलाक्तमुखमिव, रुधिर- प्रभे-रक्तवणे ॥ २२॥ इति सुधायां पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानम् । उपद्रवाः- हिक्काज्वरी वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते ॥ २३ ॥ इति श्रीमाधवकरविरचिते-माधवनिदाने पानात्यय-परमद-पानाजीर्ण- पानविभ्रम-निदान समाप्तम् ॥ १८ ॥ अथैकोनविशं दाह-निदानम् ॥ १४॥ मधजदाहः- त्वचं प्राप्तः स पानोष्मा पित्तरक्ताभिमूच्छितः । दाहं प्रकुरुते घोरं पित्तवतन्त्र भेषजम् ॥१॥ मदात्ययेऽपिदाहोपलब्धेर्मदात्ययानन्तरं दाहप्रसङ्गस्ततद आह-त्वचमि- त्यादि।सः, पानोष्मा-मुरापानजन्योष्णता, पित्तरक्ताभिमूच्छितः सन्-घोरं - भयङ्करं दाहं प्रकुरुते तत्र पित्तवत् - पित्तनं भेषजं, कुर्यादिति शेषः॥१॥ रक्तजदाह:-कृत्स्नदेहानुगं रक्तमुद्रिक्तं दहति ध्रुवम् । स उष्यते तृष्यते च ताम्राभस्ताम्रलोचनः ।। लोहगन्धाङ्गवदनो वहिनेवावकोर्यते ॥२॥ पित्तजदाहः-पित्तज्वरसमः पित्तात्स चाप्यस्य विधिः स्मृतः ॥३॥ तृष्णारोधज-तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम् । दाह:- सबाह्याभ्यन्तरं देहं प्रदहेन्मन्दचेतसः ॥ संशुष्कगलताल्चोष्ठो जिहां निष्कृष्य वेपते ॥४॥ रक्तपूर्णकोष्ठज-असृजः पूर्णकोष्ठस्य दाहोऽन्यः स्यात्सुदुस्तरः ॥५॥ धातुक्षराज-धातुक्षयोक्तो यो दाहस्तेन मूछातृडदितः दाहो- क्षामस्वरः क्रियाहीनः स सौदे भृशपीडितः ॥६॥ मर्माभिघातज-क्षितजोऽनश्नतश्चान्नं शोचतो वारुम्पनेकया। दाहः- तेनान्सदयतेऽत्यर्थे तृष्र्णामूळप्रलापवान्)॥०॥