पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कासमिदानम् ११ । सम्प्राप्ति:-प्राणो गुदानानुगतः प्रदुष्टः संभित्रकांस्यस्वनतुल्यघोषः । निरेति वक्रात्सहसा सदोषो मनीषिभिः कास इति प्रदिष्टः ॥२॥ क्षये कासोपलम्भात्क्षयानन्तरं कासनिदानावसरस्ततमाह-धूमेति । धूमेनोपघातस्तस्माद्-धूमोपघातादू -मुखनासारन्ध्रप्रविष्टधूमसंघर्षात्, रजसः= धूलेः, 'रसत' इति पाठे तु-अनिलोयप्रेरितादामरसादित्यर्थः । भोजनस्य भुक्तान्नस्य, विमार्गगत्वात्-स्थानान्तराश्रयणात् , शीघ्रभोजनकरणहेतोः। वेगावरोधात मलमूत्रक्षवथूनां वेगविधारणात् , उदानानुगतान्कण्ठस्थवायु. सहचरितः, सदोषः, प्राणा-हृदयदेशवती, पवनः, वक्राद मुखात् , सहसा, निरेति-निर्गच्छति, सः, मनीषिभिः-विपश्चिदिः, कास इति, प्रदिष्टः- स्मृतः, कसति शिरः कण्ठादूर्ध्वं गच्छति वायुः स कासः, कसनात् कासः, कासन वा कास इति व्युत्पत्तेः ॥ १-२॥ संख्या-पञ्च कासाः स्मृता वातपित्तालेष्मक्षतक्षयः क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ॥३॥ संख्यामाह-पञ्चेति । वातादिभिः पञ्च कासाः स्मृताः, उपेक्षिताः सन्तो- बलिनग्धोत्तरोत्तरं भवन्ति, क्षयाय च-बातुक्षयाय च, जायन्ते । अत्र संख्येयनिर्दे- शादेव पञ्चत्वे लम्बे पञ्चेति पुनः कथनाजराकासस्य दोषजेष्वेवान्तर्भावनाधि- क्यनिरासः ॥३॥ पूर्वरूपं-पूर्वरूपं भवेत्तेषां शुकपूर्णगलास्यता । कण्ठे कण्डव भोज्यानामवरोध जायते ॥४॥ पूर्वरूपमाह-पूर्वरूपमित्यादि । तेषां कासानां, पूर्वरूपं भवेत् मागरूपं. भवेत, शुकपूर्णगलास्यता शुकपूर्णसदृशकण्ठत्वं, कण्ठे, कण्डूः- खजू:, तथा भोज्यानां-भक्षणीयानाम् , अवरोध:- अरोचकश्च, जायत इति ॥४॥ इच्छङ्खमूर्बोदरपाशुली क्षामाननः क्षीणबलस्वरोजाः । प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासति शुष्कमेव ॥१॥ वातिकमाह-हदित्यादि । समीरणेन वायुना, क्षामाननः शुष्क मुखः, प्रसफवेगः-सततकासवेगपीडितः, शुष्क-श्लेष्मादिनिष्ठीवनवजित, कासति ॥५॥ पिन्सकास:- उरोहविदाहज्वरवक्तशोरभ्यक्तिस्तिक्तमुखस्तृषात:। पिचनपीतानि अमेरकनिकासेत्सपाण्डः परिवसामानः॥ . वातकास:- 4 OTTO