पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वा बजतो बुतम् । राजयक्ष्मादिनिदानम् १० व्यायामशोषिणो लिङ्गमाह-व्यायामेति । एभिः मध्वशोषिलिङ्ग, क्षत बिनाक्षतकार्य विना, (उरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति) १२२ व्रणशोषी-रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् । प्रणितस्य भवेच्छोषः स चासाध्यतमो मतः ॥२३॥ व्रणशोषिणो लक्षणमाह-रक्तेत्यादि । प्रणितस्य - सजातव्रणस्य, वेद- नाभिः व्रणपीडाभिः, आहारयन्त्रणात् = अल्पाहारकरणात् , असाध्यतमः स्वार्थिकस्तमप् ॥ २३ ॥ उरःक्षतस्य हेतको लक्षणानि च- धनुषाऽऽयस्यतोऽस्यर्थे भारमुबहतो गुरुम् । युद्धयमानस्य बलिभिः पततो विषमोच्चतः ॥ २४ ॥ वृष हयं वा धावन्तं दम्य वाऽन्य निगृहतः । शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतः परान् ॥ २५ ॥ अधीयानस्य वाऽत्युचर्दू महानदीर्वा तरतो हया सह धावतः ॥ २६ ॥ सहसोत्पततो दूर तूर्ण वाऽपि प्रनृत्यतः । तथाऽन्यः कर्मभिः क्रूर शमन्याहतस्य वा ॥ २७ ॥ विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते । स्त्रीषु चातिप्रसक्तस्य रुक्षाल्पप्रमिताशिनः ॥२८॥ उसे विभज्यतेऽत्यर्थे भिधतेऽथ विरुज्यते । प्रपोज्यते ततः पाश्र्व शुष्यत्यहं प्रवेपते ॥२९॥ क्रमाद्वीय बलं वर्णो रुचिरग्निश्च हीयते । ज्वरो व्यथा मनोदैन्य विभेदामिवधावपि ॥३०॥ दुष्टः श्यावः सुदुर्गन्धः पीतो विप्रथितो बहुः । कासमानस्य चाभीक्ष्णं कफः सामुक् प्रवर्तते। स क्षती क्षीयतेऽत्यर्थ तथा शुक्रौजसोः क्षयात् ॥३१॥ सनिदानमुरःक्षतमाह-धनुषेत्यादि । आयस्यतः- परिश्रम कुर्वतः, गुरु-दुर्भर, भारम् , उदहतः, बलिमिः स्वोत्कृष्टपराक्रमः, युध्यमान- स्य-विगृह्णतः, हयम् - अश्वम् , अन्य वा दम्यं - दमनीय, निगृहत:- विधारयतः, मत्युच्चः स्वर, अधीयान- पठतः, वर्ण-शीब', अमृतवता- नृत्यातिशयं कुर्वतः, तथाऽन्यः, -कोर, कर्ममिः, मलत्यर्थम् ,