पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ सुधोपेते'माधवनिदाने- तहेतुः-अस्यम्बुपानाद्विषमाशनाच सन्धारणात्स्वप्नविपर्ययाच्च । कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाक भजते नरस्य ॥ ईर्ष्याभयक्रोधपरिप्लुतेन लुब्धन रुादैन्यनिपीडितेन । प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति ॥८॥ मात्रयाऽप्यभ्यवहृतं पथ्य चान्नं न जीर्यति । चिन्ताशोकभयक्रोध-दुःखशय्याप्रजागरः॥९॥ अजीर्ण हेतुमाह-अत्यम्बुपानादिति। अत्यम्बुपानाद्-अतीवजलपा- नात्, विषमाशनाद-विषमाहारात् , स्वप्नविपर्ययादू-रात्रिजागरणदिवा- स्वापात् , नरस्य, काले-समयेऽपि, सात्म्य लत्रु चापि भुक्तमन्नं सम्यक् परि. पार्क न याति ॥ ७-९॥ प्रामाजीर्ण-तत्रामे गुस्तोत्कछेदः शोथो गण्डाक्षिक्टगः। लक्षणम् --उद्गारश्च यथाभुक्तमविदग्धः प्रवर्त्तते ॥१०॥ पूर्वोक्तानामजीर्णानां लक्षणान्याह-तत्रेत्यादि । तत्र सेवजीर्णेपु. ग. ण्डा कपोलः, अक्षिकूटो नेत्रगोलकः, उत्कलेदो उपस्थितवमनस्त्रम् ॥१०॥ विदग्ध- विदग्धे भ्रमतृणमूर्छाः पित्ताच्च विविधा रुजः । लक्षणम्-उद्गारश्च सधूमाम्ल: स्वेदो दाहश्च जायते ॥ ११ ॥ विष्टम्ध- विटव्धे शूलमामानं विविधा वातयेदनाः । लक्षणम्-मलवाताप्रवृत्तिश्च स्तम्भो मोहोड्पीडनम् ॥१२॥ रसशेषाजीर्ण-रसशेषेऽनविद्वेपो हृदयाशुद्धिगोरघे ॥१३॥ लक्षणम्-यावत् संतिष्टते ह्यस्य दुष्टोऽत्रस्य रसो हदि । तावन्मानि भियन्ते विषं पीतवतो यथा ॥१४॥ विविधा रुजः-ओषचोपाइयो वेदनाविशेषाः। सधूमाम्ल-उद्वार:- अम्लोदारो धूमोद्गारश्च ॥ ११-१४ ॥ अजीणों। मूछो प्रलापो वमथुः प्रसेकः सदर्न भ्रमः । द्रबा:-उपद्रवा भवन्त्येते मरगं चाप्यजीतः॥५॥ उपद्रवमाह-मूछेत्यादि । प्रलापः-असम्बद्धभाषणम् । वमयुवादित, प्रत्यजीणं मरणमपि ॥ १५॥ भनीणोत्पत्तोअनात्मवन्तः पशुवद् भुञ्जते येऽप्रमाणतः । कारणम्-रोगानीकस्य ते मूलमार्ग प्राप्नुवन्ति हि॥१६॥