पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अशोरोगनिदानम् ॥ पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्वान्याः स्पर्शनप्रियाः। करीरपनसास्थ्याभास्तथा गोस्तनसन्निमाः ॥ २२ ॥ वकणानाहिनः पायुवस्तिनामिविकर्षिणः । सवासकासहरुलासप्रसेकारुचिपीनसाः ॥ २३ ॥ मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः । क्लैब्याग्निमार्दवच्छदिरामप्रायविकारदाः ॥ २४ ॥ वसाऽऽभसकफप्राज्यपुरीषाः सप्रवाहिकाः । न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः ॥ २६ ॥ इलेष्माशेलक्षणमाह-श्लेष्मोल्वणाः = कफप्रधानाः, महामूलाः महान्ति मूलानि येषां ते तथोक्ताः, धनाः= निविडावयवाः, मन्दरुजः = स्व- ल्पवेदनायुक्ताः, सिताः- धवलवर्णाः । उत्सन्नाः= ऊर्ध्वमुद्गताः, उपचि. ता:- स्थूलाः, स्तब्धाः जडाः, वृत्ताः वर्तुलाः, गुरवो भाराकान्ताः, स्थिराः = अचलाः, पिच्छिलाः= चिक्कणाः, स्तिमिता: मन्दाः, कण्डवा- व्याः खजूंबहुलाः, गोस्सनसन्निभाः गोस्तनसदृशाः, वहणानाहिनः= वक्षणा वानटुं शीलं येषां ते तथा पाबादिभागेषु आकर्षणवद्वेदनासम्पा- दकाः, तथा मेहादिविकारकारिणः, क्लैब्यनपुंसकता, अग्निमार्दवंबहि- मन्दता, वसा =वसासदृशं, कफसदृशं वा. प्राज्य-प्रभूतं, पुरीष=विष्ठा यत्र तथा, न स्रवन्ति न क्लियन्ति, न भिद्यन्ते गाढवर्चस्का अपि वि- दीर्णतां न यान्ति ॥ २१-२५॥ त्रिदोषसहजे च-सर्वैः सर्वात्मकान्याहुर्लक्षणैः सहजानि च ॥ २६ ॥ रक्ताशेगुदा-रक्तोस्वणा गुदे कीलाः पित्ताकृतिसमन्विताः । कुराः- वटप्ररोहसहशा गुआविद्रुमसन्निभाः। तेऽत्ययं दुष्टमुष्णं च गाढविट्कप्रपीडिताः ॥ २७ ॥ स्त्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः । भेकामः पीड्यते दुःखैः शोणितक्षयसम्भणैः ॥ २८ ॥ हीनवर्णवलोत्साहो हतौजाः कलुषेन्द्रियः । विद् झ्यावं कठिनं रूक्षमधो वायुनं वर्तते ॥ २९ ॥ रक्ताशेलक्षणमाह-रक्तोल्वणा इति । गुदे कीला इत्येक पदम् , अलुक समासः, गुदे पायुदेशे कीलवत्प्रतीयमानाः । गुआविछमसनिमाकरअप्रवा- ।