पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अशोरोगनिदानम् । देशकालावशिशिरौ क्रोधो मद्यमसूयनम् ॥५॥ विदाहि तीक्ष्णमुष्णं च सर्वे पानान्नभेषजम् । पित्तोल्वणानां विज्ञेयः प्रकोप हेतुरर्शसाम् ॥६॥ पित्ताोनिदानमाह-पित्तोल्वणानां पित्तदोषप्रधानानाम् , अर्शसां प्र. कोपे कट्वादिको गणो हेतुविशेयः । अशिशिरो-उष्णो, देशकालौ। कोपो रोषः । असुयन परसम्पत्ती द्वेषः । सर्वे निखिलं, पार्नद्रवद्रव्यादि, अन्न: भोज्यद्रव्यादि, भेषजम् औषधद्रव्यादि ॥५-६ ॥ कफार्थीहेतुः-मधुरस्निग्धशीतानि लवणाम्लगुरूणि च । अव्यायामौ दिवास्वप्नः शय्याऽऽसनसुखे रतिः ॥७॥ प्राग्वातसेवाशीतौ च देशकालावचिन्तनम् । श्लैष्मिकाणां समुद्दिष्टमेतत्कारणमर्शसाम् ॥ ८ ॥ श्लेष्मार्टीनिदानमाह-मधुरेत्यादि । श्लैष्मिकाणां कफानुवन्धिनाम् , मर्शसामेतत्कारण, समुद्दिष्ट कधितं, महर्षिभिरिति शेषः । मधुरादिपदार्थानां सेवनं शय्याऽऽसनयोः सुखे, रतिः अभिलाषातिशयः । प्रागवातसेवा-पूर्वा- निलसेवनम् । अचिन्तनम् =चिन्ताराहित्यम् ॥ ७.८ ॥ इन्द्रार्थीहेतुः-हेतुलक्षणसंसर्गाद्विद्याद् द्वन्द्वोल्वणानि च ॥९॥ त्रिदोषागैहेतुः-सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणः समम् ॥ १० ॥ पूर्वरूप- विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च । कार्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविटकता ॥११॥ ग्रहणीदोषपाण्डवत्तेराशङ्का चोदरस्य च । पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये ॥१२॥ पूर्वरूपमाह-विष्टम्भ इति। विष्टम्भोऽन्नस्य-वातवैगुण्येन विष्टभ्या- नस्य परिपाकः, दौर्बल्यं क्षीणशक्तिता, कुक्षेराटोपः उदरे गुडगुडा. शब्दः । सथिसादः जवाऽवसादः; अल्पविटकता=पुरीपाल्पत्वम् , साम् , अभिवृद्धये उत्पत्तये, इमानि पूर्वरूपाणि अग्रजलक्षणानि निर्दि- धनि भवन्तीति शेषः॥ ९-१२॥ वातगुदाङ- गुदाकुरा बहनिलाः शुष्काश्चिमचिमान्विताः । म्लाना:श्यावारुणाः स्तब्धा विशदाः परुषाः खराः॥ मिथो विसहशा पास्तीक्ष्णा विस्फुटिताननाः । . अर्श रा:-