पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- अथ चतुर्थ ग्रहणीरोग-निदानम् ॥ ४॥ ग्रहणीहेतु:-अतीसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः । भूयः संदूषितो वतिहणीमभिदूषयेत्॥१॥ द्रवद्रव्यसरणसाधात्परस्परानुबन्धित्वाच्चारिसारानन्तरं ग्रहणीरोग कथ. पति, तत्र सम्प्राप्तिमाह-अतीसार इति। अतीसारे निवृते शान्ते। अपि शम्दादनिवृत्तेऽप्यतीसारे। मन्दाग्नेः स्वल्पीभूत ठरानलस्थ। अहिताशि- ना-अपथ्यभुजः । भूयः- प्रत्यर्थम् । सन्दूषितो वह्निः - जठराग्निः । ग्रही- षष्ठी कलाम् । अभिदूषयेत् - हतप्रभावां कुर्यात् ॥ १ ॥ सम्प्राप्ति:-एककशः सर्वशश्व दोपरत्यर्थमूच्छितः । सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ॥२॥ सम्प्रप्तिपूर्वक सामान्यलक्षणमाह -एकंकश इति । अत्यर्थमूच्छितैः अ- त्यर्थ प्रवृद्धः, एकैकशः, सर्बशश्त्रापि दोपः = वातादिभिः, सा ग्रहणा दुष्टा सती बहुशो-बहुवारान् । भुक्तम् = आहारम् , आममेव-अपक्कमेव । पक्वं वा विमुञ्चति - त्यजति ॥ २॥ पदणीस्वरूप-पक्वं वा सरुज पूति मुहुर्ब मुहुईवम् । ग्रहणीरोगमाहुस्तं द्यायुर्वेद विदो जनाः ॥३॥ सरुज - रुजायुक्तम् । पूति दुर्गन्धि ('पूतिगन्धिस्तु दुर्गन्ध' इत्यमरः) पातेन मुहुर्बद्ध, पित्तेन च मुहुर्दवम् । ग्रहण्या रोगो ग्रहणोरोगस्तं तथोक्तम् । आयुर्वेदविदो जनाः - आयुर्वेदशास्त्रमर्मज्ञाः, आहुः - श्रामनन्ति । ग्रहणी- लक्षणं यथा---'पष्टी पित्तथरा नाम या करा परिकार्तिता । पक्यामाश- पमध्यस्था ग्रहणी साऽभिधीयत' इति । कला-यात्वाशयान्तरमर्यादा ॥३॥ पूर्वरूप-पूर्वरूप तु तस्ये तृमाऽऽलस्यं बलक्षयः । विदाहोऽनल्य पाक चिरात्कायस्य गौरवम् ॥४॥ पूर्वरूपमाह-पूर्वरूपमित्यादि । तस्य -ग्रहणोरोगस्य, इदं पूर्वरूपम् । सृष्णा- पिपासा। अनस्य विदाहः अग्निमन्दतयाहारस्य विदग्धता। अत एव अन्नस्य भुक्तस्य चिरादू-विलम्वेन पाकश्च भवति । कायस्य-श. रीरस्य, गौरवञ्च सामस्वादिति ॥ ४॥ बातग्रहणीहेतु:-कटुतिक्तकषायातिरक्षसन्दुएभोजनः । प्रमितानशनात्यध्ववेगनिग्रहमैथुनः ।