पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चलक्षणनिदानम् ३। 17 ध्यशनमिष्यते। स्नेहा स्नेहनमायो येषां तैस्तथोक्तः। स्वेदनवमनविरेच- नानुवासननिरूहैरतियोगयुक्तः, मिथ्यायुक्त हीनयोगयुक्तैः। दुष्टाम्बुमचा- तिपानैः दुष्टमम्बु जल मद्यं चैतयोरतिपानैः। सात्म्य पर्ययः सात्म्यपर्ययैः, ऋतुपर्ययः,जलाभिरमणैः जलक्रीडाऽऽदिभिः, वेगविघातः मूत्रादीनाम् १-३ अतीसारसम्प्राप्तिः-- संशम्यापां धातुरग्नि प्रबृद्धः शकृन्मिश्रो वायुनाऽधः प्रणुन्नः । सरत्यतीवातिसारं तमाहुयाधिं घोरं षड्विधं तं वदन्ति ।। एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः ॥४॥ अतिसारसम्प्राप्तिमाह-संशम्येति । अपांधातुः-रसादिः अग्नि संशम्य% जठराग्निं मन्दीकृत्य, प्रबुद्धः प्रदुष्टः, वायुना=अनिलेन अधः-प्रणुनःअरितः, शकृन्मिश्र:=पुरीपयुक्तः अतिसरति = वेगेन वहति, बहुद्रवद्रव्यसरणादतीसार- स्तस्यान्वर्थनाम । तमतीसारं षड्विध=षट्प्रकारं वदन्ति भिषजः। स्तथा हि- एकैकशः पृथगवातादिभिस्त्रयः, वातिकः,पैत्तिकः, श्लैष्मिकः,अत्र वीप्सायांशस्- प्रत्ययः । सर्वशः-सानिपातिकः, शोकेन चान्यः, आमेन अपकरसेन षष्ठः॥४॥ पूर्वरूपं-हुन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसन्निरोधाः । विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरस्सराणि॥५॥ पूर्वरूपमाह-हृदित्यादि। तस्य अतिसारस्य, भविष्यतः भाविना इमानि पुरस्सराणि = अग्रेसराणि, लक्षणानि जायन्ते। तथाहि हृन्नाभिपायूदरकु- क्षितोदेत्यत्र तोदशब्दोः, हृदादिभिः सर्वैः सम्बद्धयते । द्वन्द्वान्ते श्रूयमाणत्वात् । तोदो-व्यथा । हृदयतोदः, नाभितोद इत्यादि । गात्रावसादः-शरीरसादः । अनिलसन्निरोधः वायोरप्रवृत्तिः, विट्स:पुरीषाप्रवर्त्तनम् । अविपा- कोऽन्नस्येति ॥५॥ वातजः-अरुणं फेनिलं रूक्षमल्पमल्पं मुहुर्मुहुः । शकदाम सरुक्शब्दं मारतेनातिसार्यते ॥६॥ पित्तजः-पित्तात्पीत्तं नीलमालोहितं वा तृष्णामूछादाहपाकोपपन्नम्॥७॥ कफजः-शुक्लं सान्द्रं श्लष्मणा श्लेष्मयुक्त विस्त्रं शीतं हृष्टरोमा मनुष्यः८ त्रिदोषजः-वराहस्नेहमांसाम्बुसदृशं सर्वरूपिणम् । कृच्छ्रसाध्यमतीसार विद्याहोषत्रयोअवम् ॥९॥ शोकातिसार:- सैस्तैर्भावः शोचतोपाशनस्य वाष्पोष्मा वसिमाविश्य जन्तोः । C