पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्यरोगनिदानपरिशिष्ठम् । मथ विंशतिश्लेप्परोगनामानि । ये विशतिः पलेष्मसमुद्भवा गदा उदीरिता रोगनिदानसविदा । त एव संप्रत्यखिला विशेषत-स्स्वाकर्णनीया ननु सावधानतः ॥१॥ मुखमाधुर्य पौत्य गौरवमतिनिद्रता तन्द्रा । पुष्णेच्छा मुखलेपः प्रसेकता तिकोमिता चापि॥ वेवावलोकन चा-ौतम्यं मन्दाद्धिताऽतमिः श्वेतामवर्णताऽथो बहुमूत्रत्व मलाधिता आलस्य विमूत्र-पवेतत्वं चापि चेतनाविरहा। घरवाक्यत्वं च-शेया एते गदाः कफजाः ॥ इति माधवनिदानपरिशिष्टे कफजा रोगाः। इति माधवनिदाने नव्यरोगनिदानपरिशिष्ट समातम् । १४. N भथ प्रन्थकारपरिचयः। इत्यं यथामति यथाभुति हयपचनायुविदा मतमवेक्ष्य परीक्षितं सद प्रायो निदाममखिलं सकौस्तव साई सविध्यमिहितं नवरोगराकर श्रीवाजमोहमिक्षयाप्रधितेन पटव्या-श्रीबान्धवीतनयां भयताsपिकाशीम श्रीमत्रिपाठिमणि-रामचरित्राम-पोष्यात्मजेन जनताहिततत्परेण ॥ गोस्वामिवयंनिगमागमपारदेश्व-दामोदराधिरसिकेन च गौतमेन । श्रीगौरचन्द्रचरणाश्रयणप्रियेण सत्पडिपावनपदाह्वमहीसुरेण ॥३॥ रासेश्वरीतनयया प्रिययान्वितेन-संपादकेन बहुवैद्यकपुस्तकानाम् । विद्यार्थिसहसततोप्रतिवम॑गेम-विद्यार्थिजीवनमानारतमाश्रितेन ॥gn पस्वीनरेश्वरसमर्पितभूमिसंस्थ-मिश्रौलियाऽऽवसथबासिषु वैष्णवेन । मायुविदागमविचारविरावगेम-भीमाशंकरपदाभिधपण्डितेन ॥६॥