पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- शैशवसंन्यासलक्षणम्- उत्तारमक्षियुगलं सकतेषु गाने-प्वाक्षेपको भवति चेतनताविघातः । संलक्ष्यते मृत हवापतितः सवाल-संजायतेऽस्य च हढा खलु दन्तपहिः॥ अयं शिशूना गदितो हि शैशवा-भिधस्तु संन्यासगदोऽतिवाधकः । चिकित्सितं तत्र विरेचनं भवेद् विशेषतस्तत्क्षणसल्फलप्रदम् ॥५॥ इति माधवनिदानपरिशिष्ट शैशवसन्यासनिदान समाप्तम् । मांशुधातनिदानम् । मंशुषातकारणम्- भूम्नाऽयमुपातपहेतुतः सदा-स्यादशुधातः खलु दुवादिषु । अष्णप्रदेशेषु तव भूमे-ाईत्वतः स्थैर्यत एव वायो॥१॥ सुष्णानि कार्याण्यनिशं प्रकुर्ग-स्वेतत्प्रभावान्मनुजेषु नूनम् । ग्रीष्मप्रचण्डांशुभिषेविषूपा-नदातपत्रादिमनगचितेषु ॥३॥ निर्वातकारालयमास्थितेषु-प्राधान्यतो योद्धजनेष्ववश्यम् । संजायते प्राणिवपुर्विमदी-घोरो गदः सद्भिषजा मतेन ॥३॥ अंशुषातस्य संप्राप्ति:- भवेच्छरीरस्थित सेलाविश्ले-षणं विशेषादतितीव्रतापात् । ततः समुत्पच विषं प्रकुर्या-द्रकं विषाक्तं मिलितं च तेन ॥४॥ किवा प्रचण्डा किरणाः खसंशो-नसुषुम्णास्थितसापकेन्द्रम् । संकोपयेयुयंत एव काले स्थाशुषातस्य गदस्य जन्म ॥५॥ अंशुषातस्य लक्षणम्- अस्यांशुषातस्य गदस्य गैग-स्तितस्त्ववस्था परिकीर्तिता में शीताऽभिधाऽऽया च ततो द्वितीया-साधारणी चाम्तगता हि तीवाद मित्वशीतत्वसमन्विता स्वग-मूळ श्रमः स्यादय दुखत्वम् । सीबस्वमुक्त मनु नाटिकाया-स्तत्रादिमायाँ हिजो यशायाम् ॥ मस्या बायां महि जातु मुत्यु:-प्रयते रोगिज़नस्य ननम् । चिकित्सया जीवनमेव रोगी-स्कार्यरोषातु कभेत मृत्युम् ॥८॥ तथा द्वितीया हि व गतस्यां-अधातिनो भूमि भवेनिशुलम् । पीडाऽपि शुष्कत्वमयोष्णता स्वचो धमन्यासपकल्पमुकर ॥९॥