पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम्। चिरपस्मारसमैः समन्वितः-सुदारुणो गै भिषगुत्तमः सदा ॥८॥ प्रकाशितो भूमितले तु बोषा-अपस्मारनाम्ना बहुमो गदोऽसौ । यावत्प्रवृत्ती रजसः निर्या स्यात्-ताव गदस्यास्य मतो हि काला योषाऽपस्मारसंप्राप्तिवर्णनम्- पूर्वोदितहेतुभिरेव तावत्- क्षेत्रे भवेद्वै मनसो विकारः । तजैव सांवेदनिकात्तथा गते:-क्षेत्राच्च्युतिर्मानसिकस्य जायते ॥१०॥ क्षेत्रस्य योगस्य ततः क्रमेण-प्रामपरूपोजव एव लोके । संप्राप्तिरूपेण विशिष्य योषा-उपस्मास्रोगस्य विलोक्यते जनैः ॥११॥ योषाऽपस्मारपूर्वरूपम्- हृत्पीडन जुम्मणमचित्तयो-सदाऽवसादो भवतीह योषिताम् ॥ अव्यक्तरूपं गदितं तु योषाऽ-पस्मारसंक्षे हि गदे भिषग्भिः ॥१२॥ योषाऽपस्मारलक्षणम्- चिहान्यनेकानि विचित्ररूपा-ण्यपि प्रजायन्त हवेत्यवेहि । ध्यान भबेचल्य गदस्य यत्र-स्यात्तत्र तस्याक्रमण विशेषात् ॥१३॥ किंवा कचिद्रोगिणि यामि चिहा-न्याकणितान्यष्यवलोकितानि । सर्वाणि तानि स्युरिहापि योषा-अपस्मारसंज्ञे हि महागदे गै॥१४॥ तथाऽपि चिहानि विशेषतोऽस्मिन्-स्युमि दृष्टाम्पखिलानि तानि । विविध्य सौकर्यकृते चिकित्सा-विधाव वच्मि मिषजनामाम् ॥१५॥ गैचित्यमाक्रन्दनरोदने च-मान्तिः प्रलापो मतिविनमन्छ । द्वेषः सदा ज्योतिषि चोखता ल्या-दाक्रोश सच्छौईसनं च कण्ठे ॥१६॥ बलेष्माशये पीडनमगमध्ये सदाऽनुभूतिः कवन व्यथायाः । स्पर्शास्थशक्तरपि वृतिभावा-बासस्य कुष्यत्वमयोदराय॥१७॥ यावलं चानृतगुल्मरोगो-स्पत्तिस्तु मूत्र मतिप्रणामः । योषित्सु जायन्त इमानि चिहा-ज्यनारत प्रायश एष लोके ॥१८॥ योषाऽपस्मारस्य परिणति:- गैः कारगैरष गहः प्रजायते-प्रयाति शान्ति पिस्तेषु तेषु । मतः परिस्थित्यनुसारतोऽस्य-स्वालोकमध्ये परिणाम एव ॥१९॥ देवात् कदाचित् यदि कारणामां-स्थितिमवेतहि गदप्रकादि। एवं निवृतेऽपिच हेतुपन्देोगस्य शान्तिानषता प्रखमते ॥२०॥ काचिन्न नारी मुसिमेति रोगे-बयोपितो स्वत एषाम्यति।