पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । ३०९ अथ शीर्षाम्बुरोगनिदानम् । शीर्षाम्बुरोगस्य निदानसंप्राप्त्यादिकमाह- दुष्टाम्बुपानादतियौत्यतो वा-ऽऽन्त्रेषु क्रिमेरुजवतोऽभिवातात्। असात्म्यभोज्याशनतः सुराया-अत्यर्थपानात् पवनप्रदोषात ॥१॥ संचीयते यत्क्रमतः शिरस्थ-स्नेहस्य भूमौ बहुलं जलं हि । तदेव गैथैर्गदितस्तु शीर्षा-बुरोग एषोऽस्त्वतिदुश्चिकित्स्यः ॥३॥ प्रायः शिशूनामुपजायतेऽसौ-बाल्ये वयस्येव गदो विशेषात् । दन्तोद्रमेऽनेकविधाहितानां-निषेवणात्सनिषजा मतेन ॥३॥ शीर्षाम्नुरोगस्य पूर्वरूपम्- जिहावृता गाढपुरीषताऽथो-दौल्यनिद्राऽधिकते तथा च । निःश्वासमध्येऽपि च पूतिगन्धा शीर्षाम्बुरोगेऽस्त्विति पूर्वरूपम् ॥४॥ शीर्षाम्बुरोगस्य लक्षणम्- तीवा व्यथा शिरसि कृष्णपुरीषताऽयो- मूत्राल्पता श्रुतिगताऽक्षिण च तीक्ष्णता स्यात् ॥ वेगं समाश्रितवती धमनी त्वचायां रुक्षोष्णते च वमन विषमाऽक्षितारा ॥१॥ कण्ड रदच्छदगताऽपि च नासिकाया- लौहित्यमक्षियुगले च विवर्णताऽऽस्ये । आक्षेपका प्रलपन खलु पक्षनाश:- शीर्षाम्बुरोग हति लक्ष्म विभावनीयम् ॥६॥ इति माधवनिदानपरिशिष्ट शीर्षाम्बुरोगनिदानं समाप्तम् । मथ स्नायुकनिदानम्। अत्यन्तवृष्टयादिनिमित्ततो यदा-सेबेत दुष्ट बहुको जर्क ना। शाखासु दोषः पितो विसर्पब-छोथं तदा तस्य विधाय मिन्यात सोम स्नायु तत्क्षते सत्र नून संशोण्यायो श्वेततन्तपम । पतं जीवं संविदण्यावहिस-नैरं स्और निःसरेवस क्षताच्च॥३॥ कुप्येच्छेदानिःसते तत्र शान्ति:- पावत स्थानेऽन्यत्र तस्योद्भवोऽपि । एवंरूपा स्मायुको नाम रोगा-