पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- - अथ मस्तिष्कचयापचयनिदानम् । तत्र मस्तिष्कचयस्य निदानादिकमाह- प्रायः शिशूनां कचिदेव यूना-सौभाग्यतोऽजनमपि स्वभावात् । कपालमत्यर्थमुपैति वृद्धि-मस्तिष्कवृद्धौ खलु मस्तुलाः ॥१॥ वृद्धिः समामा यदि मस्तुलुङ्ग-कपालगा ल्याद्धि तदा तु तत्र । प्रायेण काचिन विकारजाता-भीतिभिषग्भिः कचिदूहनीया ॥२॥ स्वाभाविकी दथवाऽस्त्ववस्था-कचिकपालस्य तथा च वृद्धिः। मस्तिष्कमध्ये तु तदाऽतिघोरा-उपद्रवाः सन्तु तदीयपीडनात् ॥३॥ उपद्रवानाह- शिरोऽतिर्भमो मूर्छन पक्षनाशो-बलस्यापि हानिस्तथाऽऽक्षेपरोगः । तथाऽन्तेऽपि मृत्युःख मस्तिष्कमृदा-धुपगुत्य एता भिषाग्भिविभाज्या : मस्तिष्कहासमाह- वृद्धिस्तु मस्तिष्कमवा यथा स्या-द्धासस्तथैवाप्युपजायते हि। हासोऽपि मस्तिष्कगतः कपाले प्रपर्वमानेऽतिभयार: स्यात् ॥५॥ हासो यदा स्यात्कचिदेकपा-मृत्युभवेन्नैव सदाऽऽतुरस्य । चेन्मस्तुलुङ्गस्य समन्ततो वा-सस्तदाऽऽश्वस्तु मृतिस्तदीया ॥६॥ स्यान्मस्तुलुङ्गस्य सदैव वृद्धि-सोऽपि नून मरणाय लोके। व्यर्थो भवेदत्र यदप्युपाय-स्तथाऽपि रासायनिको विधेयः ॥७॥ इति माधवनिदानपरिशिष्टे मस्तिष्कचयापचयनिदानं समाप्तम् । मथ मस्तिष्करोगनिदानम् । शीर्षकम्पस्य निदानम्- पदा भवेन्मून्यभिधात उच्चकै-स्तदा तदीयानुगुणैः स्वलक्षणैः। सुलक्ष्यमाणः खलु शीर्षकम्पा-मयो भवेद्वैधजनाभिमाषितः ॥१॥ शीर्षकम्पस्य लक्षणम्- हल्लासमूछे वमन जडत्य-चित्तस्य चालल्यमतीव वेपथुः । स्यास्कर्णनादो. मलिनाल्यता छ प्रविस्तृतिमंत्रकनीनिकाया ॥२॥ भाडयास्तथा स्पन्दनमल्पमा शैत्य तनोर्दुलताऽधिकाऽपि। वाचो विकार: खलु पक्षहानी-नोगे प्रजायेत हि शीर्षकम्पे ॥३॥ इति माधवनिदानपरिशिष्टे मस्तिष्ककम्पनिदान समाप्तम् ।