पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यरोगनिदानपरिशिष्टम् । जरायाः स्वरूपम्- प्राररूपसंकथितलक्ष्मयप्रकाशो बहेश मान्यमय साहसहीनताद्वा । और्यप्रणाश उरुरप्यति संशयः स्यात् संपादने युवजनोचितकृत्यराणे ४॥ चिन्ता घृणाबहुलता कृशताऽतिरोषो- वृद्धया कफस्य हिगले नितरांच सक्तिः । निष्ठीवनेन सह तस्य च निर्गमो वा हस्तानमध्यगतवेपथुरप्यजनम् ॥६॥ कम्पोऽधिजिवमपि च स्खलनं मून:- पादद्वयस्य च धनुर्वदथापत: स्यात् ॥ देहस्य चातिनमन अधिबुद्धिवाल्य- जायेत चातिखरता प्रकृतौ विशेषात् ॥६॥ वातामयादिकगदा विविधा भवेयु:- स्वल्पाऽपिकाक्तिरवशिष्यत एव सोदुम् ।। बलेवा व धन कथं चन जैव देहे कासस्तथा पवसनमध्यतिविस्मरत्वम् ॥७॥ दण्डाश्रयेण गमनं रदहीनताऽऽस्ये चिताम्यमूनि गदितानि जरोस्थितानि गैयोसमेह निविच्य च यानि तानि ज्ञेयानि संप्रति जराऽऽकृतिमोप्सुमि ॥ सत्पथ्यसेवनवादपि यूनि रोगा. ये यान्ति बाशु सुखसाध्यदशामवश्यम् ॥ ते याव्यता दधति चात्र हिसचिकित्सा- निशेषपादसमुपस्थितिकाल एव॥९॥ भत्र साध्यतावर्णनम्- सुसाध्ये तथा कृच्छ्रसाध्ये जराऽऽरूये- गदे तनिवृस्मै न्दुत्पादकानाम् । शुभ वर्जन गै निदानवजाना- प्रयोगोऽपि रासायनः शोमनः स्यात् ॥ १०॥ इति माधवनिदानपरिशिष्टे जरारोगनिदान समाप्तम् ।