पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- मुख्योपदंशरूपम्- • जायन्ते पिटिका सदैव पुरुष-स्योपस्थमुण्डे तथा- चर्मण्यावरके सियास्तुच भग-द्वारे भगौष्ठेऽपि च । या स्युः कठिनाः समन्तत हमा निम्नाच मध्ये रस- स्यात्यन्त परिवाहिका दृढतमा मूले विदीर्णा मुखे ॥९॥ ज्वरनरोगादिजन्मप्रदाभ्यो विशेषेण मुख्योपदेशे प्रजाता। भवेयुखताइस्थमुकाम्यशेषा-णि बोध्यानिसः सुचैः१० गौणोपदंशस्वरूपम्- प्रशान्ति प्रयातेऽपि मुख्योपदेशे विषं देहसंस्थं विकारामनेकान् । प्रकुर्याच तेन त्वचायां विकारो-ऽक्षिरोगः क्षयः केशलोम्नामवष्यम् ११ भवेद् अस्थिरोगोऽथ कुष्ट तथा पी- नसं चात्र गौणोपदेशे विशेषान् । इतीमाभि चिहामि गैथोदितानि समस्तानि सुझो जना साधु विद्यात् ॥ १२ ॥ अथ अननिदानम्- कफस्य च पन्धिषु यत्तु खसृत-पापोपदंशस्य विष भवेदि। तत् सज्वरं चामितदुःखदायिनं बध्नाख्यरोगं जनयेदवषयम् ॥१३॥ इति माधवनिदानपरिशिष्टे अधनरोगनिदान समाप्तम् । मथ अरारोगनिदानम्। पनयामतीव गमनेन तथाऽतिशीत- संसेवनेन चकनिषेवणाच । वृद्धागनासततसंगमनाप घेतो- दुःखादुदेति हि जरा समयाब नूनम् ॥१॥ जरायाः पूर्वरूपम्- क्षीणत्वमन्त्र समुदेति शरीरशक्त- रादौ क्रमेण तदनु स्मृतिमाक्ष एव । कानिस्सतोऽण्यवयवेषु जनितीना- पालिस्थमस्थधिकतो हि शिरोहेषु ॥३॥ दन्तस्य चापि शिथिलत्वमयस्वभावभूयान् विपर्यवहति प्रतिमान। प्रापोजराऽऽगमनकालत एव पूर्व-मम्बतमीपत उपविTER