पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. माधवनिदाने- नासास्थिमध्ये गलितिविशेषाद । मिथो विलम्बेन तथाऽस्थिकेन्द्रा- नां मेलने जायत एव नूनम् ॥ १५ ॥ समुद्रमश्वाथ विनाश भाशु प्रहश्यते पालतनौ रदानाम् । तयाऽऽश्रितेष्वप्यथ तेषु यौवनं पुरोदिताया उपदंशजायाः॥ १६ ॥ प्रायो दशाया पहुशस्तृतीया-या लक्षणानीह भवेयुरेव । अथोपदंशीयगदाणुजुष्टयोः पित्रो रजःशुक्रत आमजन्मसु ॥ १७ ॥ किचित्प्रवृद्धेषु च तेषु नूम काश्ये प्रश्येत च दुर्बलत्वम् । सथाऽधिकत्वं वयसोऽपि लक्ष्यते तदायदेहस्थितलक्षणैधुवम् ॥ १८ ॥ नासासेतुषिचप्पिटा स्याश्च तेषां साम्यं शीष्णि प्रायशः संभवेद्वै । मूर्नी रन्ध्राण्यत्र नूनं चिरेण-संपूर्णत्वं संभजन्ते विशेषात् ॥१९॥ ऊर्ध्वस्था ये भेदकास्ते रदास्तु तीक्ष्णाः कीलौपम्ययुक्ता भवेयुः । चक्राकारा ओष्ठयोः प्रान्तभागे बाह्ये जायेरन् प्रणा: पूर्णरीत्या ॥२०॥ दीर्धास्थ्मा च स्युः शिरांसि प्रकामं स्थूलान्येवं नेत्रयोः शुक्ररोगा। जायेताथो शोथ एवोपतारि-कायामन्ये चाक्षिरोगा भवेयुः ॥ २१ ॥ कथनं सहजोपदंशजानां-निखिलानामिह लक्ष्मणां मयेस्थम् । विहितं बहुशो भिषाजनेज्ौ-र्गदिताना तु नवैः सुपधवृन्दैः ॥२२॥ इति माधवनिदानपरिशिष्टे सहजोपदंशनिदानं समाप्तम्। अथ फिरङ्गरोगनिदानम्। फिरङ्गायदेशे यतोऽयं गदः स्याद-विशेषात्ततो भाषितो जैः फिरः। असो गन्धरोगः फिरलो जनाना-प्रजायेत नूनं फिरङ्गयङ्गसङ्गात् ॥१॥ फिरङ्गिणीसङ्गमतोऽपि जातु-प्रश्पते व्याधिसमुद्भवोऽपि । अतो मतो वैधवरेंगदोऽसा-वागन्तुजः स्यादिह दोषसंक्रमः ॥२॥ संलक्षयेहोषकसैस्तु चि-स्तैवैचवर्योऽमुकदोषजुष्टम् । फिरङ्गरोगविविधो मिषग्भि:-प्रोक्तस्तु तत्रादिम एव पाया ॥३॥ माभ्यन्तरः स्यादपिक द्वितीयो-बाशान्धिताभ्यन्तरसंशकोऽन्त्या । लिङ्गानि औषामथ संप्रवीमि-क्रमेण कृत्स्नं कथितानि वैद्यः॥४॥ बायः फिरतो गदितस्तु तत्र-विस्फोटतुल्योऽल्पहजाऽम्वितमा। प्रयते व स्फुटितो मिषग्भिा-प्रायेण लोके प्रणवद सुसाध्यः ॥५॥