पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । सदैवृन्दपरिभाषित एवं लोके । नूनं बुधैः स सहजेन गदेन चोप- दंशेन पीडिततमुर्ननु बोधनीयः ॥ ३ ॥ किं चोपदंशवशमा यदि गमिणी स्यात् तत्रोझर्व त्वधिगतः शिशुरप्यवश्यम् । सांसगिकेण कलितः स इहोपदेशे- नाभाषितो बुधजनैरपि वेदनीयः ॥ ४ ॥ भत्र वैशिष्टयम्- अबोपदंशे सहनाभिधे बुध-रवश्यमेतत्सततं विवोध्यम् । अथोपर्दशस्य च चितजातं न चेज्जनन्यां कचिदीक्षितं स्यात् ॥५॥ तदेव चेहालशरीरमध्ये जन्मक्षणे लक्षितमेव मूनम् । सवालको मातरि तूपदंशे प्रभुन संक्रामयितुं भवेत्कचित् ॥६॥ स्यात् किन्तु चान्यत्र निजोपदंश-त्रणस्य संक्रान्तिकतेऽनिश क्षमः । न संशयस्यावसरोजन देयो मतो भिषग्भियंशोऽनुभूतः ॥ ॥ एवं च पित्रोरुपदशिनो कचि-चेनोपदंशातंतनुः शिशु: स्यात् । तदा स संसर्गभवोपर्दश-संक्रान्तिभीस्या रहिवो भवेद् ध्रुवम् ॥ ८॥ इयं तु रोगाक्रमणप्रभाव सोढंच शक्तिः किल तत्र वाले। संडण्यमाना बयसि प्रवृदेविलीयमाना स्वयमेव वै भो ॥१॥ सहजोपदंशस्य लक्षणम्- भवन्ति चास्मिन् सहजोपदेशे गदे शिशौ मान्यपि लक्षणानि । प्रहश्यमानान्यखिलानि तानि वीम्यहं संभण साध्विदानीम् ॥१०॥ न जातमात्रे हि शिशौ विलोक्यते गदस्य किंचित्कचिदेव लक्षणम् । पान्तु सप्ताहचतुष्टयात्परं तवमणि प्राय अनावृतेषु ॥११॥ नासामुखादिष्वखिलेषु चाडके-घु पाटलामाः पिडिका भवेयुः । परस्पर ता मिलिता प्रणत्वं प्रसारिणोऽद्धा बहुधा हि दः ॥ ११ ॥ ततल्स्विा प्राण्य दशामवश्यं संक्षीयमाणा शिशा सखशाः। वलीविशेषाकलिताननावं निलोक्यमाना इह वै भवेयुः ॥१३॥ पविष्णुता वाऽथ विरूपता भवे नखेषु तेषामपि चेन्द्रलमता। मुखेोठयोको प्रणयुकताऽधिकाधिनासिकं वा स्वरयन्त्रमध्ये ॥१४॥ बाच्छवेपि प्रणिता सपोध्रुवं.