पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ माधवनिदाने- यदा हि बयो मिलिताः परस्परं तदा तु दम्युमनु मण्डलाकृतिम् ॥२६॥ मन्दज्वर स्यादिह कण्ठपाकता-न्यूनत्वमनस्य तथेन्द्रलुप्तता । शिरोव्यथा नक्तमथास्थिमध्ये रुजा सशोथाऽभ्यधिका प्रहश्यते॥२०॥ मुखेऽधिनासं रदनच्छदेऽयो श्लेष्मच्छरे योनिगते विशेषात् । भवेदू वणोत्पत्तिरपीह संभयो विधेय ईषन्न कदापि कोविदः ॥ २८ ॥ परिस्थितावत्र तदा तृतीया-या लक्ष्मणां प्रागुपवर्णितानाम् । संबई पूर्णतयाऽखिलाना भवेत्तनावप्युपर्दशरोगिणाम् ॥२९॥ ज्यानाभिधग्रन्थिसमुद्भवोऽस्टिन यकृत्यथो प्लीलयधिफुप्फुस हदि । संघश्यते सरस्फुटनं तसच-तथा च तत्र स्फुटितेऽथ स्टे ॥३०॥ समुद्भवेत्सौत्रिकतन्तुता तदा गदेऽत्र योषितस्वपि गर्भपातः । आदौ मवेच्च क्रमतस्ततः स-विलम्बतो हव्यत एवं लोके ॥३१॥ तदन्वपातश्च ततोऽल्पजीविनः शिशोमवेदुभव एव सर्वथा । ततः क्रमेण युपर्दशरोगिण-चिरायुषो बालजनस्य जन्म ॥ ३ ॥ प्रजायते प्रायश एव कोषा-रीतिभिषग्भिर्भुवनेऽनुभूता । ततस्तु तद्वालगनोसायं सदोपदेशः सहजः स बोज्या ॥३३॥ अत्रौपद्रवाः- संकोचभावो अधिफुप्फुर्व वा यकृल्यथो प्लीलयपि पक्षवाता। अपस्मृतिर्छनमज्यवाय-मुन्मत्तता मास्तजा गदाच ॥ ३४॥ एते पदाबध्युपदेशरोग-मुपद्रवा गैववरैविशिष्य। संकीसितास्सेन युतः सदैभी-ोगी समेतान्तककोकवासम् ॥ ३५ ॥ इति माधवनिदानपरिशिष्ट उपद शरोगनिदान समाप्तम् । मथ सहजोपदंशनिदानम् । जीवाणुयोगयुतशोणितशुकहेतु- जातोपदेश डदितः सहजामियो हि शुक्र तथा रजसि दुष्ट हहोपदंश- जीवाणुभिः सति तयोरवमेलना॥१॥ जायेत कान कदाचन देवयोगा-भः स नाशमपि नूनमवाप्नुपाच्च । किंवा कवित्वमिनवेऽप्युपदेशरोगे ओहोत्सुकृतितोऽथ च मर्भपाता॥ एवं जातु चन बालाजन्म चेत् स्यात्