पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यरोगनिदानपरिशिष्टम् । संप्राप्स्या स्वनगैबो-पर्दशरोगस्य सर्वथा नूनम् ॥१३॥ भस्य द्वितीयाऽवस्था- सप्ताहषटकेन ततः प्रयान्ति प्रन्थिभ्य एवास्य गदाणवोऽस्त्र । प्रकुर्वते च त्वचि तत्र संगतास्ते श्लेष्मलायां हि तता कलायाम् ॥१४॥ स्फोटस्तथाऽवा पिडिका अवश्यं ततः प्रवृद्धि विपुलां प्रयाति । समस्तकापस्थितिमल्लसीका-प्रन्थिनजोऽस्मिन्नुपर्दशरोगे ॥ १५ ॥ पश्चानवेद पन्धिषु सेलसन्तु-प्रवर्धन पूर्ववदेव नूनम् । गदस्य चेस्थं गदिसा द्वितीया-वस्था भिषरिमबहुशो विधिच्य ॥१६॥ अस्य तृतीयाऽवस्था- ध्यानग्रन्थीलमब्दद्वयास प्रायः कुर्वन्त्यामयस्याणवोऽस्य । रोगग्रस्तानां नृणां वै विशिष्ट-भागेष्वेवायो शरीरस्य मध्ये ॥१७॥ पश्चात्तास्तु ग्रन्थयो मांसपेशी-मिस्तत्रस्था आवृता:सत्य एव । सूक्ष्माः स्थूलाः क्षुद्रधुत्तैश्च सेलो:-किंवा सेलौःश्लौष्मिकै सर्वशैव॥१८॥ नूनं सौत्रौस्तन्तुभिर्वा कृताः स्युः-पश्चात्ताश्च प्रन्थयो मध्यभागात् । संयाताः स्युःशीर्णभावं विशेषात् पश्चाज्जायेत प्रणत्वं तु तत्र ॥१९॥ तस्मिन् काले रक्तसंवाहिनाख्यो दाढ प्राप्ता रज्जुवछातिमात्रम्। संश्यन्ते चासिसंकीर्णमा-इत्थं संकीर्णत्वातिरेकादू वदा तु ॥२०॥ तासां जायेताथ मस्तिष्कदेशे भूम्ना मार्गस्यावरुदत्यमेव । पक्षाघातो मूर्छनं वाऽपि मृत्यु-नूनं तेनास्मिन् गदे स्यात्तदा तु ॥२१॥ इत्थं तासां हत्प्रदेशे कदाधि-चेत्स्यान्मार्गस्यावरुदत्वमद्धा। संजायेताशु प्रायशो गै तदातु-हस्कार्यस्यातीवरोधोऽप्यकस्मात्॥२२॥ किंवा वा तन्त्र स्यादो विस्तृतिश्च-घेवंभूता अन्य एवोपसर्गाः । प्राणघ्ना वा हश्यमाना भवेयुः-प्रोक्ताऽवस्थास्येत्थमेषा तृतीया ॥३३॥ भासूत्तरोत्तरं जीवाणूनामल्पतानिर्देश:- पुरोदितास्वासु दशासु तत्तरो-तरं भिषग्वृन्दमवेतु चाल्पताम् । चणेषु जीवाणुगणल्यचामय-प्रदायिनो नूनमिहोपदंशे ॥२४॥ भस्य लक्षणम्- ज्यानाभिधा ग्रन्थय भामयेऽस्मि-स्तनौ भवेयुभनु यत्र तत्र । वर्णस्तु तासा पललोपमो वा ताम्रोपमो वा परिदृश्यतेऽत्र ॥२१॥ ता नवेयु समानरूपतो-भूया शरीरस्य च पार्वयोः सदा ।