पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- स्थिरा श्रोणिमध्ये पुनः पूर्णरीत्या-सानाधिक्यमाटोप उमः । भषेन्मांसपेशीस्थितः स्पर्शनोल्या-गुमायुपान्त्रस्य नूनं तदानीम् ॥८॥ सदा दक्षिणं सक्यि संकोच्य रोगी स्वपित्यत्र यनादमीप्सुः प्रशान्तिम्। भवेदू इयुत्तरं तापमान ज्वरस्या-निवां कसंख्य वात रोगिदेहे ॥९॥ विवन्धस्य संबन्ध एवात्र भूम्ना प्रापयेत वा जातु चिच्चातिसार । उपान्त्रस्यपोथाल्यरोगे बुधानो स्वरूपाभिषानेऽयमित्य विचारः ॥१०॥ अस्य साध्यस्त्रादिकम्- शाय साध्यस्य रोगोऽयमुक्तो मृदुला क्रमेण यहाहा यहाद ने लभेतापि च न्यूनभावं च तेना-मयी मानवः सौख्यमानोति नूनम्॥११॥ यदा पाक्रमेदेष रोगस्तु शव नरानस्य कृच्छत्वमूर्य तदा। प्रशस्ः प्रयोगैचिकित्साऽतियस्ना-द्विधेयेति सर्गः सुगैगैरिहोका ॥ यदा पात्र योगो भवेद्विद्धेवा प्रजायेत विस्फोट एगैतदीयः । तथा चोदराच्छादिकायां कलायां भवेच्छोयसंदर्शन दैवदोषात् ॥१३॥ विना शल्यसंबन्धिी सञ्चिकित्सा-मसाध्यत्वमस्येति बोध्यं तदा त। प्रजातेऽन्न योगे ध्रुवं विधेर्ग-ज्वरादीनि रूपाणि वृद्धान्यपि स्युः ॥१४॥ तथा चोदराच्छादिकायर्या कलायां-प्रजाते च शोथे भवेत. तापमानम् । अपि स्वस्थतुल्यं ज्वरस्याथ शीता-मृताच्छर्दनादीनि चिहान्यपि स्युः॥ इति माधवनिदानपरिशिष्ट उपान्त्रशोथनिदानं समाप्तम् । अथ चुल्लिकाप्रन्थिरोगनिदानम् । अस्य परिचय:- ग्रीवायां स्वरयन्त्रसनिधिभवा या धुल्लिकानामिका- अस्थि: स्यात् किल तत्समुत्थितरसो देहेऽतिलाभप्रदः । तस्या द्वौ गदितौ गदौ मदरहस्यज्ञानिभिः कोविदै- स्त्रायो रसबादहेतुजगदा संकीसिता सर्वथा ॥१॥ मण्यन्यो स्सहानिहराजगदोपते पूर्णत- स्तत्रादौरसवृद्धिजगदो नूनं बहिर्नेत्रयुग। माख्यातो गलगण्डनामक हहका पौष्मिकाहान्वित:- पोयो वाममता तथा पगलम-गोम्पस्य मेदाम तेच्यन्त्ये मागबनामक सर्वाधिका अधिका-