पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- पण्डलक्षणमाह- ऋतौ प्रवत यवाऽङ्गानाबदू-मोहात् पियां माखलु तस्य नूमम् । बीचेष्टिताकारयुतस्तु षण्ढा-मिधः प्रजायेत नपुंसकस्तदा ॥४४॥ किवाङ्गना कापि यदि प्रवर्ल-तत्तौं स्तौ पुंक्दपीह पुसि। सता प्रजायेत सुता कविच्चे-पुंचेष्टिताकारयुता भवेत्सा ॥ ४ ॥ दिरेतः क्लोषमाह- समााभागादुपतमशुक्राव-सशोणिता यो नियतः प्रजातः । क्लीयो द्विरेताः ससु संज्ञया स्यात्-बीपुंसलियाकृतिचेष्टिताम्याम् ४६ पवनेन्द्रियत्वं लक्षयति- पायुर्यदा गर्भगतस्य हन्याद-बालस्य शुक्राशयमन्त्र दैवात् । तदा प्रकुर्यात्पवनेन्द्रियत्वं-नएसकत्यप्रदमेव निक्षितम् ॥ १० ॥ संस्कारवाहस्य लक्षणमाह- यदा मारुता कस्यचित् पूरुषल्य-प्रदुष्टः परं धनं च प्रकुर्वन् । प्रदुष्येतु शुक्राशयद्वारमदा-विदध्यातदातं हि संस्कारवाहम् ॥४॥ मन्दवेगाल्पहर्षयोर्लक्षणमाह- यदा मन्दबीजाल्पपीजी तथा चालो वाऽव्यहाँ भवेता कदाचित् । तदा क्सौम्ययुकाविमौ कारण वै-विकारद्वयस्येति विशेषमन्त्र ॥४९॥ वकिलक्षणमाह- यया विदध्याज्जननी तु मैथुने-निजागजात विषम कदाचित् । स्याहीजदौर्बल्ययुतापिता घेण-तदा भवेद्वालजमो हि वक्री ॥१०॥ हारतेर्लक्षणमाह-- यौबीसौ मैथुन मन्दा-िकुर्यातां चेदीयया चाभिभूतो। तौ त प्रायो वैधवृन्दैनिमि-संकथ्येतेष्यतिरेव बोके ॥१॥ वातिकषण्ढलक्षणम्- बायोः पित्तस्यापि.दोषातू षदीयौ-नौस्यातामण्डकोशा कदाचित् । रोगज्ञामाववैशिष्टयौ-राख्यातोऽवा वातिकः षण्डकः सः ॥ १२ ॥ इत्थं विकृतिविकारा-अष्टावेते नपुंसका कथिताः । प्राकमनुष्कृतिजन्या-स्ते विशेया भुवं विसः॥१॥ मथ प्रकारान्तरेण क्लैग्यलक्षणम् । क्लेव्यमेदा- क्सौम्य प्रोक्स सपा पत्रिपरिम-स्तस्येदानों पश्यमा क्रमेण ।