पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । घोरं व्याधि चान्ततो वाऽपि मृत्यु प्रायोऽवाप्नोत्येव शुक्रक्षयी सः। साई हेत्वाचन शुक्रायोत्थं क्रौव्यं कृत्स्नं प्रोक्तमित्यं चतुर्दा ॥३४॥ मतान्तरमाह- क्षयोद्भवं च ध्वजभङ्गजात-क्लौव्ययं तदसाध्यमेव । समामनन्तीति भिषग्जनेज्या:-केचिनिदानायनरीतिविज्ञाः ॥ ३९ ॥ उत्पाटनादि वृषणस्य तथैव शेफ:- संछेदतोऽधिगतजन्म नपुंसकत्वम् । चासाध्यमेव निगदन्ति निदानविज्ञा:- पूर्ण कृतं प्रयतनं किल तत्र चोनम् ॥ ३६ ॥ बीजदोषादर्भजवलैव्यमाह- मातापित्रो(जदोषात्तथा चा-पुण्यैः कृत्यैः प्राक्तनैदेहिनोऽस्य । गर्भस्थस्यावाप्य दोषा यदाऽर-नाही रेतोवाहिनीः शोषयन्ति ॥३॥ तस्माद्रेतः शुष्कता तहि यात-जातं वाल पूर्णसर्वाङ्गयुकम् ॥ कन्यारूपेणाथवा पुत्ररूपेणा-शक्तं च स्वस्वकृत्ये प्रकुर्यात् ॥ ३८ ॥ एतेषामसाध्यत्वमाह- एतत्क्लोज्यं सर्वमेवास्यसाध्य-प्रोक्त प्रस्नैचरत्नविशेषाद । यदू दोषाणां संनिपातस्य पूर्णा-विक्यं तत्रालोक्यते लोकमध्ये ॥३९॥ भासेक्यलक्षणमाह- अत्यल्पवीयत्वत एव तात-स्य क्लीव आसेक्यपदाभिषो हि । संजायते मास निजध्वजोत्था-नं प्राप्नुयात् प्राश्य किलान शुक्रम् ॥४॥ सौगन्धिकलक्षणमाह- जायेत यो ना यदि पूठियोना-वजनमानाय स शेफसो वै भगस्य वा गन्धमतिप्रहर्ष-योषित्प्रसड़े प्रलभेत लोके ॥ ११ ॥ कुम्भीकलक्षणमाह- यः स्वे गुदे मैथुनमन्यसा-विधाप्य पुंवत् प्रमदासु सर्वदा। पदि प्रवर्तत तदा मिषग्मि-ज्ञायेत कुम्भीकनपुंसक सः ॥ ४२५ ईध्यकलक्षणमाह- दृष्ट्वा व्यवाय यदि चान्यदीप-स्वयं भवेदू पा सुरते प्रवृत्तः । साव्यकाकीवह प्रदिष्टो-विशिष्टतः शिष्टतमभिपरिमः॥४॥ - - -