पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- Y माधवनिदाने- मणिविंशीयेतापि च यस्य-मे मुष्की वाऽथ विषिष्य । संनिपातजनितध्यजभा-विधात्तस्योदितमध्यङ्गम् ॥ २५ ॥ कथित क्रोग्य ध्वजमहोत्थं चरकप्रोक्तमिदं हि मयेत्यम् । एतं ब्रुवते साङ्गोपाई केचित् पञ्चविधं ध्वजभङ्गम् ॥ २६ ॥ जरासम्भवक्लैब्यमाह- क्लोज्यं जराजातमथो ब्रवीमि त्वं सांप्रतं तच्छृणु सावधानः । जघन्वमध्यप्रवरप्रभेदा-दुक्तं मुनीन्द्रनिविध वयोऽत्र ॥२७॥ प्रायस्तत्र प्रवरवयसां मानुषाणामजन शुक्र क्षीणं स्वत इह भवत्यात्मना निर्विकल्पम् । सस्मिन काळे यदिन मनुजा वृष्यमासेवमाना:- स्युस्तेषान्तु ध्रुवमनुदिनं संक्षयाद्वा रसादेः ॥ २८ ॥ वीर्यस्याथेन्द्रियाणामपि सदनु वलस्य क्रमेण क्षयावा. किश्शायुः क्षीणतातोऽनशनविधिवशालान्तितोऽपि श्रमाय । जायेत क्लीबताऽसावधिधरणि जराऽवासजन्मा जनानां तेनातिक्षीणधातुभृशमवलतनुर्विलो वर्गहीनः । दीनः सन् पुरुषः स द्रुततरमुदितं वृद्धतातो गद तु प्राप्य प्रायो रमण्या सहरमणविधावक्षमः स्यादवयम् ॥२९॥ शुक्रक्षयजक्लैग्यमाह- क्लौग्य संकथ्यमानं त्वमिह शुतुरीयं च शुक्रक्षयोत्थ- चिन्ताऽधिक्याच शोकादपि च बहुभयात्क्रोधतो वा मनुष्यः॥३०॥ उद्वेगादीयया वा युवतिजनमुपेयास्समुत्कण्ठया चेत् किंवा काय श्रितः सन्ननुविनममित रूक्षमन्नादिजातम् । मैषज्यं वा मजेदप्यशनविरहितो दुर्बला स्यात् प्रकृस्या किंचासात्म्यानपानं समधिकरसनाधीनताता सदाऽयात् ॥ ३१ मुख्यो धातू रसाया स्थित इह हृदये यस्तदीयेस आशु- क्षीयेताथो मनुष्यः स्वयमपि बहुमा क्षीयमाणो भवेति । शुक्रान्ता लोहिताचास्तदनु नतु पर धातवस्तु क्रमेण- सोयरस्तल्य जन्तोर्मतमधिकरं सत्र शुक्राल्य धाम ॥ ३॥ या सेवेत ग्राम्यधर्म प्रहां-चित्तस्यातीवाथवा स्त्रीषु निल्यम् शीयेतायो तत्परतोऽपि नूनंस प्राप्नोति क्षीणता सर्वतोत्रम् ॥३॥ .