पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २८९ दुर्गन्धितास्वपि च पुष्पवतीषु दुष्ट- योनिष्वनङ्गवशतो हि परिघुतासु ॥ १३ ॥ एताशीषु युवतीषु चतुष्पदासु-प्रायः परं विदधतः सुरतं प्रमोहा। लिङ्गस्य शस्त्रनखदन्तकृतक्षताचा-घातादधावनत इध्मप्रहारवोऽपि १४ निष्पेषणादपि परिच्युतरेतसः संनोधाय शूकपरिशीलनतश्च मेदू । संजायतेऽधिपुरुष ध्वजमानामा-कीवत्वसंजननकारणमामयो वै ॥११॥ ध्वजमङ्गजक्लैन्यस्य लक्षणमाह- अतः परं यानि च लक्षणानि भवन्ति नूनं ध्वजभङ्गजानि । प्रवच्मि गैषोत्तमसमतानी-दानी ऋणु स्वं निखिलानि तानि ॥ १६ ॥ वातजध्वजमामाह- मेढ़े ऽतिहजा स्याद् ध्वजमले-मः अयथुर्वातसमुल्थे। पित्तजधवजभामाह- स्फोटाः प्रखराः स्युनु लिखे-पाकः परमः पित्तसमुत्थे ॥१७॥ कफजध्वजभङ्गमाह- लिङ्गोपरि मांसस्य समृद्धि:-क्षिप्रं प्रणजन्माऽमितवृद्धिः। नावश्च पुलाकोदककल्प:-पयावारुणमः स्याद् यदनल्पः ॥ १८ ॥ चलयीकुरुते स्फीतो देश:-शिने कठिनः स्यात् सविशेषः। कफजे ध्वजम किल लक्षण-मेतद्विद्धि निदानविचक्षण ! ॥१९॥ रक्तजध्वजमङ्गमाह- छविज्वरमच्छोम्रमतृष्णा:-स्युरिमे रोगाः पुंसि सतृष्णाः। लोहितमाविलनीलसवर्ण-वहति हि कृष्णं रक्तमुदीर्णम् ॥ २०॥ शिवनवणतो यस्य जनस्य -वजमलो रकज इह तस्य । इति विज्ञेयं साधु सदैव-कोष्ठेनायुर्वेदविदैव ॥२५॥ सनिपातजध्वजमङ्गमाह- अग्निदग्धसशोऽपि च दाह-सहजश्चेत्स्यात्कृससंनाहः । वस्तौ सीवम्यामधिवृषण-वक्षणमध्ये स्वीकृतमरणम् ॥ २२ ॥ पाण्डवा पिच्छिल आचावा-कादाचित्कोऽप्येवंभावः मन्दा स्तिमिता बमथुनूं मचाया स्यादिह संततमूनम् ॥ २३ ॥ चिरकाकादपि पार्क मच्छेद-संस्वरया वा मुक्ति यच्छेत् । जायेरन क्रिमयोऽम्पपिति-पदि पूतिगन्धीविचलिम् ॥२४॥