पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- इत्थं प्रजायेत चविध हि-सौम्यं पुराणैऋषिमिः प्रदिष्टम् ॥१॥ क्लैब्यस्य सामान्यलक्षणम्- यः स्यादशक्तः सुरते मनुष्यास क्लीव उक्तः किल वैधवृन्दैः। सौम्यं तु तलाव हहोपदिष्ट-तलक्ष्म सामान्यमयो अवीमि ॥२॥ न फेनिलं यस्य भवेखि मूत्र-तथाऽप्सु विष्टा सततं निमज्जेत् । उत्थानशक्त्याऽपि च रेतसा वा-हीनच जायेत यदेह मेदः ॥३॥ क्लीवास एवाभिमतस्तदा स्यात्-ततः स साल्पनिमग्नचेताः । नपात्यधीनां प्रमदामपि स्वका-मुपस्थीथिल्यनिमित्ततास्वयम् ॥५॥ अथो कदाचिद यदि याति कुत्रचित्-घासार्तिमान स्वित्रततुल्तदानीम्। संकल्पवैफल्ययुतोऽपि मोघ-संचेष्टिता संश्थलि एव ॥६॥ तथा च निर्बीजतया समन्वितो-भवत्यवश्यं प्रमदासमीपे। क्सौम्यस्य सामान्यमदोऽनलक्ष्म-प्रभाषितं विस्तरतोऽय वक्ष्यते ॥६॥ अथ बीजोपघातजक्लैन्यमाह- शीतं रूक्ष वाऽल्पम विरुद्धं-संक्लिष्टं चाजीणंकालेऽपि भुक्तम् । शोकश्चिन्ताऽर्यादिजातापि भीति-नासो भूरिखीप्रसङ्गः श्रमश्च ॥७॥ चाविश्वासोऽथाभिचारो रसादे:-संक्षीणत्वं पञ्चकर्मापचारः । वातादीनां चापि वैषम्यमल्पा-हार स्त्रीणां चारसत्यमेव ॥८॥ प्रायेणेभ्यो नुहि बीजोपघातो-आयेतास्मिन् कारणेभ्यो विशेषात् । यस्मात्स स्यात्कामिनीवल्पहर्ष-वाल्पप्राणोतुला पाण्णुवर्णः ॥९॥ हत्कामलातमकपाण्डुगदधमाल-शूलातिसारवमनन्धरकाससंशः । रोगनिपीडिततनुश्च भवेन्मनुष्यो-बीजोपयातजनपुंसकताऽभिजुष्टः ॥१०॥ वजभाजपलेष्यस्य कारणमाह- क्सौम्ब पुनर्ननु पुरातनवजारो-गीतं शृणु त्वमधुना ध्वजमङ्गजातम् । अत्यम्भुपानविषमाशनपिष्टमोज्या-लध्वनभोजनपरस्य परस्य नूनम् ११ क्षार तथा लवणमम्लमथो विरुद्ध- दव्य स्वरूपमवासमपि प्रकामम् । दुग्ध दधि प्रतिदिन स्वदतोऽतिलौल्पा- बासात्म्यभोजिनातिकस्य रोगैः ॥१२॥ कम्पास्वयानि सातमशेगिणीपू-त्साशसुदीसमवाव पुरुष प्रस।